रविवार, 31 मई 2020

रुकिनियमः

'केम्बरिज्-इन्ट्रोडक्शन्-टु-संस्कृत्' इति पुस्तकं पठामि। अत्युत्तमं पुस्तकम्। एको नूतननियमो ज्ञातः। 'रुकिनियमः' नाम्नोच्यते। रेफात् परं, ककारात् परं, अ आ विहाय सर्वेभ्यः स्वरेभ्यः परञ्च सकार आगच्छति चेत्तस्य षकारो भवति। यदि सकारः शब्दस्यान्तेऽस्त्यथवा सकारस्याग्रे रेफोऽस्ति तर्हि सकारस्य शकारो न भवति।

उदाहरणानि -
नरे + सु = नरेषु  (सकारस्य शकारो भवति यता रेफसकारयोर्मध्ये ए अस्ति।)
सेना + सु = सेनासु (सकारस्य शकारो न भवति यत सकारात्पूर्वम् आ अस्ति।)
क् + स = क + श् = क् + ष = क्ष (मक्षिका, क्षत्रियः, क्षमा इत्यादयः।)

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें