रविवार, 17 मई 2020

वाहनचक्रे कीलः

गतसप्ताहे कारयानस्यैकस्मिंश्चक्रे वायुभारः द्वाविंशतिः पी-एस्-ऐ दृष्टो मया। अन्येषु त्रिषु चक्रेषु वायुभारोऽष्टविंशतिरासीत्। तन्मयि सन्देहमजनयत्। अद्य प्रातःकाले तस्मिन्नेव चक्रे वायुभारः केवलं त्रयोदश पी-एस्-ऐ अदृश्यत। अहं वायुभारं पुनः त्रिंशत् पी-एस्-ऐ कृतवान्। तत्समयेऽद्राक्षं चक्रे कीलोऽस्ति। प्रतिवर्षं वाहनचक्राणि कीलैर्नुद्यन्ते। केचनापणिका निश्शुल्कं तान् कीलान् कर्षन्ति, परन्तु बहुशः कीलाश्चक्राणि नाशयन्ति। श्वः कारयानमापणन्नेतास्मि। द्रष्टास्मि यदि चक्रं सम्यग्भवेदुत न।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें