शनिवार, 16 मई 2020

द्विचक्रिका साहायकचक्राभ्यां विना

वर्षद्वयात् पुत्रः साहायकचक्राभ्यां द्विचक्रिकायामटन्नस्ति। अहं तस्य मातरमवदम् - सम्प्रति साहायकचक्रे त्यक्तव्ये। मातृपुत्रौ सरलतया न सम्मतिं दद्यातामित्यहमचिन्तयम्। परन्तु स तस्य माता चाङ्ग्यकुरुताम्। अद्य प्रातःकाले साहायचक्राभ्यां विना स द्विचक्रिकामचीचलत्। शिरस्जानुकफोणिरक्षास्तेन धृताः, अतः कापि शारीरिकक्षतिर्नाभूत्। अभ्यासेन केषुचिद्दिनेषु स आवयोः साहाय्येन विना द्विचक्रिकाञ्चालयेत्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें