गुरुवार, 14 मई 2020

साफल्याय लघुमार्गो न वर्तते

मदीय एकश्छात्रः कञ्चन पुरातनं संस्कृतग्रन्थं पठति। तस्माच्छब्दानां विषये पृच्छति। तेषु शब्देषु कयुपसर्गाः, के सन्धयः, के समासाः, के प्रत्ययाः, के धातवः, एषामभिज्ञानाय सरलोपायः कः - इति पृच्छति। अहं तमवदम् - सरलो वा कठिनो वा, एक एवोपायः - सततपरिश्रमः। क्रमशः कौशलमागच्छेत्। प्रथममाधुनिकसरलसाहित्यं पठनीयम् - पत्रिका लघुकथाश्च। अनेन शब्दज्ञानं व्याकरणज्ञानञ्च वर्धेयाताम्। तस्मादभिज्ञानशक्तिर्वर्धेत। साफल्याय लघुमार्गो मार्गति सः। नास्ति भोः! परिश्रमः कर्तव्यः!

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें