गुरुवार, 14 मई 2020

स्वद् शिक्ष् द्राह् च

केचन धातवोऽत्युपयोगिनः सन्ति तथापि तेषां प्रयोगो विरलतया दृश्यते। उदाहरणतः 'स्वद्' (आस्वादने) इति धातुर्भोजनसम्बद्धार्थं द्योतयति। तथापि तस्योपयोगो न श्रूयते। तथैव 'शिक्ष्' (विद्योपादाने) इति धातुः पठनाध्ययने बोधयति परन्तु सामान्यतः 'पठ्' धातुः प्रयुज्यते। 'द्राह्' (निद्राक्षये) इत्यन्यो धातुः। कदापि न श्रुतम्। अर्थदृष्ट्या तूपयोगी धातुः। एतादृशानां धातूनां सूची रचनीया मया।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें