शनिवार, 9 मई 2020

कार्यकर्तॄणां सम्मेलनम्

ह्यो मम कार्यालयदलस्य सम्मेलनमभवत्। अनौपचाचरिकसम्मेलनमासीत्। कार्यविषये चर्चा न कृता। कार्यदिनस्य परस्तात् साँयकाले सर्वे दलसदस्या अन्तर्जालेनामिलन्। सर्वे मदिरापानञ्चाकुर्वन्। खाद्यान्यप्यखादन्। अहं सार्धचतुर्वादने भोजनस्य क्रयणादेशमददाम्। सामान्यतोऽर्धघण्टायां भोजनमागच्छेत् परन्तु ह्यो भोजनं षड्वादनं पर्यन्तन्नागतम्। मम सम्मेलनं पञ्चवादनादारभ्य षड्वादनपर्यन्तमासीत्। मम भार्या भोजनापणं दूरवाण्याहूतवती। भोजनवितरणाय काचिद्विमूढता जाता। प्रमत्ततयान्यस्मिन् गृहे भोजनं प्रेषितमित्यापणस्वीमिना सूचितम्। अतस्तेन नूतनभोजनं प्रेषितम्। यावता भोजनमागतं तावता मम सम्मेलनं समाप्तमासीत्। मेलनानन्तरं भोजनमखादम्। दूरवाण्या भोजनापणस्वामिना सूचितं भोजनं निश्शुल्कं करिष्यते। द्रक्ष्यामि भोजनशुल्कस्य प्रतिभुक्तिः करिष्यते वा न।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें