रविवार, 31 मई 2020

गुप्तपदम्

ह्यः पित्रा सह समभाषे। मम नेट्फ़्लिक्स्-गुप्तपदं सोऽयाचत। अपि नाम तस्य प्रतिवेशिनः पुत्रेण प्रतिवेषिने तस्य गुप्तपदं दत्तम्। तस्मात्स प्रतिवेशी स्वदेशे नेट्फ़्लिक्स् द्रष्टुं शक्नोति। अहं पितरमवदम् - प्रथममेएकेन नेट्फ़्लिक्स्-कोषेण जनद्वयमेव युगपद्द्रष्टुं शक्नुयाताम्। अस्मकाङ्कुटुम्बे त्रयो जनाः सन्ति। यदि ताभ्यां नेट्फ़्लिक्स् दृश्येत तर्हि मदीये कुटुम्बे केवलमेकेन जनेन द्रष्टुं शक्यते। प्रतिवेशिपुत्रस्त्वेकलः। अतस्तस्य क्लेशोऽयन्न वर्तते। द्वितीयम् - नीतिदृष्ट्याप्येतदसाधु। यावद्धनं नेट्फ़्लिक्स्-ग्राहकतापेक्षते, तावत्स व्ययितुं शक्नोति। तृतीयम् - विभिन्नेषु देशेषु सर्वे कार्यक्रमा न समानाः। पितुर्देशे ये कार्यक्रमा दर्श्यन्ते ते ममदेशाद्भिन्नाः। अता रुच्यनुगुणङ्कार्यक्रमान्न द्रष्टुं शक्नुयातां तौ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें