शुक्रवार, 8 मई 2020

वाहनाभिरक्षाशुल्कम्

जून्मासे वाहनाभिरक्षायोजना नवीक्रियताम्। अभिरक्षासंस्थया देयकं प्रेषितम्। पूर्वदेयकस्यापेक्षया देयकमिदं पञ्चत्रिंशद्रुप्यकाणि गुरुतरम्। सम्प्रति रथ्यासु न्यूनानि वाहनानि सञ्चर्यमाणानि। अनेन वाहनापघातापाया न्यूना भवेयुरिति ममाभिप्रायः। अतोऽभिरक्षाशुल्कमपि न्यूनं भवत्विति चिन्तयामि। संस्थयैप्रिल्मेमासाभ्यां शुल्कं न्यूनीकृतम्। तस्मै धन्यवादाः। परन्तु जून्मासादारभ्य शुल्कं वर्धितम्। तन्मयि विस्मितमजनयत्। ह्योऽहं संस्थाकार्यकर्तृणा सह समभाषे। सोऽवदद्यद्यपि न्यूनानि वाहनानि सञ्चरन्ति तथापि वाहनापघातसङ्ख्या वर्धमानास्ति। वाहनसम्मर्दन्यूनतावशाद्बहवो जनाः समधिकवेगेन वाहनानि चालयन्तः सन्ति। अनेन शुल्कं वर्धितम्। अभिरक्षायोजनायां वाहनापघातावसरे संस्थया प्रतिभुक्तिः क्रियेत चेत्, तस्मिन् शुल्के किञ्चिद्भागो मयापि देयः। एतत् 'डिडक्टिबल्' नाम्ना शुल्कं मया वर्धितम्। अनेनाभिरक्षाशुल्कं पूर्वस्मादपि न्यूनतरमभवत्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें