सोमवार, 27 मई 2019

काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः

काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तकाले सम्प्राप्ते काकः काकः पिकः पिकः॥

सन्धिना विना रूपम् -
काकः कृष्णः पिकः कृष्णः कः भेदः पिककाकयोः।
वसन्तकाले सम्प्राप्ते काकः काकः पिकः पिकः॥

काकस्य वर्णः कृष्णः पिकस्य अपि वर्णः कृष्णः। दर्शनमात्रेण अनयोः भेदः ज्ञातुं क्लेशः जायते। परन्तु यदा वसन्तर्तुः आगच्छति तर्हि तौ कूजतः। वयं जानीमः काकस्य कूजनं कथम् अस्ति पिकस्य कूजनम् अस्ति। अतः वसन्तर्तौ तयोः भेदः स्पष्टः भवति। तयोः भेदः दर्शनमात्रेण ज्ञातुं न शक्नुमः परन्तु तौ किं कुरुतः तस्मात् भेदं ज्ञातुं शक्नुमः।

चिन्तनीया हि विपदामादावेव प्रतिक्रिया

चिन्तनीया हि विपदामादावेव प्रतिक्रिया।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे॥

सन्धिना विना रूपम् -
चिन्तनीया हि विपदाम् आदौ एव प्रतिक्रिया।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे॥॥

विपदा का? समस्या। यदा समस्या आगच्छति तस्मिन् काले तस्याः परिहारः न अन्वेषणीयः। विपदाम् आदौ एव अन्वेषणीयम्। विपदायाः पूर्वमेव परिहारः अन्वेषणीयः। उदाहरणतः - यस्मिन् काले गृहं अग्निना प्रज्वलन्न अस्ति तस्मिन् काले जलस्य अन्वेषणाय कूपखननं न आरम्भनीयम्। तावता तु अतीवविलम्बः अभवत्। अग्नेः निर्वापणाय पूर्वमेव जलं सज्जीकरणीयम्। अतः विपदायाः आगमनात् पूर्वं तस्याः परिहारः सज्जीकरणीयम् इति अस्य सुभाषितस्य सन्देशः।

गौरवं लभ्यते दानान्न तु वित्तस्य सञ्चयात्

गौरवं लभ्यते दानान्न तु वित्तस्य सञ्चयात्।
स्थितिरुच्चैः पयोदानां पयोधीनामधः स्थितिः॥

सन्धिना विना रूपम् -
गौरवं लभ्यते दानात् न तु वित्तस्य सञ्चयात्।
स्थितिः उच्चैः पयोदानां पयोधीनाम् अधः स्थितिः॥

गौरवं कथं लभ्यते - इति एषत् सुभाषितम् अस्मान् बोधयति। गौरवं लभ्यते दानेन न तु धनसङ्ग्रहेणेन। स्थितिः उच्चैः पयोदानां - पयोदः कः? मेघः। मेघः कुत्र अस्ति? उपरि अस्ति। तस्य स्थितिः उच्चैः - आकाशे अस्ति। पयोधीनाम् अधः स्थितिः - पयोधिः कः? समुद्रः / सागरः। समुद्रः कुत्र अस्ति। पृथ्वयां, निच्चैः अधः। तर्हि यतः मेघस्य स्थितिः उपरि अस्ति, समुद्रस्य स्थितिः निच्चैः अस्ति तथैव दानस्य स्थितिः उपरि अस्ति, दानेन गौरवं लभ्यते न तु धनसञ्चयनेन। धनसञ्चयस्य स्थितिः अधः अस्ति।

आ नो भद्राः क्रतवो यन्तु विश्वतः

आ नो भद्राः क्रतवो यन्तु विश्वतः।

(सन्धिना विना रूपम् - आ नो भद्राः क्रतवः यन्तु विश्वतः।)

एषः श्लोकः ऋग्वेदतः उद्धृतः। एतस्य श्लोकस्य अर्थः अयम्। उन्नतविचाराः, साधुविचाराः, समग्रात् विश्वात् अस्मभ्यम् आगच्छन्तु इति अस्माकं प्रार्थना।

न निश्चितार्थाद्विरमन्ति धीराः

न निश्चितार्थाद्विरमन्ति धीराः।

(सन्धिना विना रूपम् - न निश्चितार्थात् विरमन्ति धीराः।)

एषा सूक्तिः भर्तृहरेः नीतिशतकात् उद्धृता। एतस्याः सूक्तेः अर्थः अयम्। धीरपुरूषाः यदा किमपि निश्चयं कुर्वन्ति अनन्तरं ते तत् निश्चयं न त्यजन्ति। ते दृढसङ्कल्पाः सन्ति।

शनिवार, 25 मई 2019

आत्मजस्य जन्मदिवसोत्सवः-२

मध्याह्ने पुत्रस्य जन्मदिवसोत्सव प्राचालीत्। दशजना आगमन्। तेषु त्रयो बालका द्वे बालिके चासन्। सर्वे स्वादुभोजनमखादिषुः। पुत्राय बहून्युपायनानि जना आनैषुः। स प्रहृष्टोऽभूत्।

शुक्रवार, 24 मई 2019

आत्मजस्य जन्मदिवसोत्सवः

श्वस्तनयस्य जन्मदिवसोत्सव आचरिष्यते। सामान्यतो विंशत्यधिकजना आगच्छेयुः परं सोमवासरे कार्यालयेष्वकाशो भविता। इत्यतोऽयं सप्ताहान्तो दीर्घः। अतो बहवो जनाः प्रावासाय गच्छेयुः। एतस्माज्जन्मदिवसोत्सवाय किञ्चिन्नयूना जना आगन्तारः। तथापि द्वादशजना आगन्तार इत्यावयोरूहा।

गुरुवार, 23 मई 2019

षड्वर्षीयः पुत्रः

ह्यः पुत्रः षड्वर्षीयोऽभवत्। तस्य जन्मदिवसोत्सवस्त्वागामिशनिवासरे भविता परन्तु ह्यः प्रतिवेशिनो गृहमागच्छन्। मधुरपिष्टकञ्चानयन्। यस्मिन् काले तयागच्छँस्तदाहङ्कार्यालयान्नागत आसम्। पुत्रस्य माता गृहस्योपरितने स्तरे व्यायामङ्कुर्वन्नासीत्। मदीयाभ्यां पितृभ्यां प्रतिवेशिनः स्वागतीकृताः। मधुरपिष्टकं स्वादुरासीत्। दिष्ट्या तत्पिष्टकँल्लघ्वासीत्।

ग्रीष्मकालः-२०१९ वर्गः

अहं संस्कृतानुरागी। सामान्यतो ग्रीष्मकाले वर्गा न प्रचल्यन्ते। वसन्तर्तोश्छात्राणामोत्साहो ह्रसेदिति भयाद्ग्रीष्मकालेऽपि पिपाठयिषामि। इदानीमस्माकं सञ्चालक आवासिशिबिरायोजनाय व्यस्तः। तदनन्तरं तस्य साहाय्येन ग्रीष्मकालवर्ग आरप्स्ये। जून्-८ आरभ्य वर्गः प्रचलेदित्याशा। वर्गाय षड्जना आगच्छेयुरिति प्रश्नपत्रेण ज्ञातम्। प्रायः सर्वे छात्राः सम्भाषणाभ्यासायोत्सुकाः।

रविवार, 19 मई 2019

वसन्तर्तोरन्तिमवर्गः

अद्य वसन्तर्तोरन्तिमवर्गोऽभूत्। सर्वैश्छात्रैः सोत्साहं भाग ऊढः। बालकैस्त्रीणि नाटकानि कृतानि। प्रौढा अपि पञ्चतन्त्रकथाया नाटकमकार्षुः। नाटकानामनन्तरं सर्वे भोजनमघसन्। शिक्षकाः काँश्चन शब्दानभाणिषुः। प्रौढछात्राः शिक्षकेभ्य उपायनमदुः। एका छात्रा नगरं त्यक्ष्यति। सा भावनात्मकतयाभाषीद्यत् तयाहं स्मरिष्ये। अद्यतनवर्गो बहुसम्यक्तया प्राचालीत्।

शनिवार, 18 मई 2019

षड्रुप्यकाणि

गतमासे दूरवाणीदेयकस्य शुल्कदानयेकस्य दिनस्य विलम्बोऽभवत्। अस्मिन् मासे तैः षड्रुप्यकाणि बिलम्बशुल्करुपेणास्य मासस्य देयकेऽन्तर्भूतानि। अहं तैः सह दूरवाण्या समभाषे। तद्विलम्बशुल्कं लुप्यतामिति मया याचितम्। केवलमेकवारमेव विलम्बोऽभवदित्यतः प्रमादः क्षन्तव्य इति प्रार्थनामकार्षम्। तैर्विलम्बशुल्कमलुप्तम्।

पितरावागतौ

बुधवासरे स्वदेशात्पितरावगतौ। तयोर्विमानमन्यस्मिन्नगरेऽवातरत्। तन्नगरं सप्तत्यधिकशतमैलदूरमासीत्। अहं तत्र गत्वा तावानयम्। एकस्मिन् दिनयेव चत्वारिंशदधिकत्रिशतमैलविदूरतातिक्रम्य श्रान्तिमन्वभवम्। यात्रा सम्यगासीत्। गृहमागत्यास्माकङ्गृहं दृष्ट्वा तयोः किञ्चिदाशाभङ्गोऽभवद्यत एतद्गृहं पूर्वस्माद्गृहादपेक्षया बहिरङ्गतो लघुतरमस्ति। परन्त्वन्तरङ्गतस्तु गृहं बृहत्तरम्। तयोः स्वास्थ्यं सम्यगस्तीति दृष्ट्वाहमपगतचिन्तोऽभवम्। तौ षण्मासान् यावत् स्थातारौ। तयोर्निवासः काठिन्यहीनो भवेत्तदर्थं प्रयतिष्यावहे।

रविवार, 12 मई 2019

नाटकाभ्यासः

वसन्तर्तोः संस्कृतवर्गस्यान्तं निकटायते। बालकैर्नाटकङ्करिष्यते। प्रौढैरपि। अद्य मया छात्रैर्नाटकाभ्यासः कारयिष्यते। जनाः सम्यक्तयाभ्यासङ्कुर्युरित्याशासेऽहम्।

बुधवार, 8 मई 2019

उल्लाघविरामः

शस्त्रचिकित्सायाः परस्तादितोऽपि पत्न्योदरे वेदनानुभूयते। वैद्येनोक्तं सा कार्यालयङ्गन्तुं शक्नोतीति परन्तु वेदनाकारणात्तया कार्यालयादुल्लाघविरामः स्वीकृतः। तस्याः परिवेक्षिकया तस्मायवकाशायानुज्ञा दत्ता। अतः सप्ताहेऽस्मिन् सा गृहयेव तिष्ठति।

मंगलवार, 7 मई 2019

मूषिकाया विवाहः

सूत्रधारी - सर्वेषां स्वागतम्। एकां कथां श्रावयितुम् इच्छामि। एकदा कश्चन ऋषिः तपः कुर्वन् आसीत्। तदा कश्चन गरूडः तस्य हस्ते एकां मूषिकां पातितवान्। सः ऋषिः अपत्यहीनः आसीत्। तस्य एकान्तम् अपसारयितुं सः ऋषिः मूषिकायाः रूपपरिवर्तनं बालिकारूपे कृतवान्। कालान्तरे सा बालिका युवती अभवत्। अग्रे किं जातं कृपया पश्यन्तु।

ऋषिः - हे पुत्रि! अहं भवत्याः विवाहं कारयितुं इच्छामि। तदर्थं, अहं भवत्याः वरान्वेषणं करोमि।
कन्या - हे पितः! अहं बलवत्तमं वरं इच्छामि। मम विवाहः बलवत्तमवरेण सह एव कर्तव्यः।
ऋषिः - तथास्तु पुत्रि! सूर्यः बलवत्तमः। तम् आह्वयामि। सूर्यदेव! कृपया दर्शनं ददातु।

(सूर्यः आविर्भवति)
ऋषिः - भोः सूर्य! भवान् बलवत्तमः खलु? अहं मम पुत्र्यै बलिष्ठवरस्य अन्वेषणं कुर्वन् अस्मि। भवान् मम पुत्रीं परिणयतु।
सूर्यः - हे तपस्विन्। अहं सर्वेभ्यः जीवेभ्यः ऊष्णं ददामि, सर्वासु दिक्षु प्रकाशं प्रसारयामि परन्तु मेघः मम आवरणं कृत्वा मम प्रकाशम् अवरोद्धुम् शक्नोति। अतः मेघः मत्तः वलवत्तरः। भवतः कन्यायै सः उचितवरः।

ऋषिः - हे मेघ! कृपया दर्शनं ददातु।

(मेघः आविर्भवति)
ऋषिः - भोः मेघ! भवान् बलवत्तमः ननु? कृपया मम पुत्रीं परिणयतु।
मेघः - हे मुनिवर! अहं मेघः परन्तु अहं न बलवत्तमः। यतः वायुः माम् अपसारयितुं शक्नोति अतः सः मदपि बलवत्तरः। तस्मै भवतः कन्या ददातु।

ऋषिः - हे वायो! कृपया दर्शनं ददातु।

(वायुः आविर्भवति)
ऋषिः - हे वायो! भवान् बलवत्तमः खलु? कृपया मम पुत्रीं परिणयतु।
वायुः - नमस्कारः ऋषिवर्य। अहं वायुः परन्तु अहं न बलवत्तमः। यतः पर्वतः मम मार्गम् अवरोद्धुम् शक्नोति, अतः पर्वतः मदपि बलवत्तरः। भवतः कन्यया सः परिणेतव्यः।

ऋषिः - हे गिरिराज! कृपया दर्शनं ददातु।

(पर्वतः आविर्भवति)
ऋषिः - हे पर्वत, भवान् बलवत्तमः। मम पुत्रीं परिणयतु।
पर्वतः - हे मुने! अहं पर्वतः। भवान् मम विषये चिन्तितवान् अतः अहं मुदितः। परन्तु अहं न बलवत्तमः। मूषकः बलवत्तमः। सः मयि छिद्राणि कृत्वा मां दुर्बलं करोति। भवतः पुत्र्याः विवाहः मूषकेन सह भवतु।

कन्या - हे पितः! अहं मूषकम् एव परिणेतुं इच्छामि। कृपया मम रूपं पुनः मूषिकारूपे परिवर्तयतु।
ऋषिः - तथास्तु पुत्रि। इदानीम् अहं भवत्याः रूपं मूषिकारूपे परिवर्ते। भवत्याः विवाहः मूषकेन सह एव भविष्यति।
कन्या - धन्यवादः पितः।

ऋषिः (प्रेक्षकान् उद्दिश्य) - मया प्रमादः कृतः। मम पुत्री मूषिका आसीत्। तया मूषिका एव स्थातव्यम्। मूषकेन एव परिणेतव्या। प्रकृतिनियमाः न उल्लङ्घनीयाः।

रविवार, 5 मई 2019

आन्त्रपुच्छम्

गतशुक्रवासरे साँयकालयुदरे वेदनामनुभवामीति भार्यावदत्। सामान्या वेदना भवेदित्यावामचिन्तयाव। रात्रौ वेदना समधिका जाता। आपच्चिकित्सालयङ्गन्तव्यमावाभ्यामिति चिन्तनमावयोर्मनसो उद्भूतम्। वृष्टिः पतन्नासीत्। यतः पुत्रो गृहयेकलः स्थातुन्न शक्नोतीत्यतः पुत्रेण सहापच्चिकित्सालयमगच्छाव। तत्र ते ‘सीटीस्केन्’ कृत्वावामज्ञापयन् भवत्या आन्त्रपुच्छे संहतिर्दृश्यते। शस्त्रचिकित्सा कृत्वान्त्रपुच्छं बहिरानयनीयम्। नो चेत्तस्य विदारणं भविष्यति। विदारणं भवेच्चेदुल्बणा समस्या भवेत्। अद्य रात्रौ तया चिकित्सालययेव स्थातव्यमिति तेऽवदन्। तदेवावामकरवाव। शनिवासरे वैद्येन शस्त्रचिकित्सा कृता। साँयकाले गृहमागच्छाम। इदानीं तस्याः स्वास्थयं सम्यगस्ति।