सोमवार, 27 मई 2019

काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः

काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तकाले सम्प्राप्ते काकः काकः पिकः पिकः॥

सन्धिना विना रूपम् -
काकः कृष्णः पिकः कृष्णः कः भेदः पिककाकयोः।
वसन्तकाले सम्प्राप्ते काकः काकः पिकः पिकः॥

काकस्य वर्णः कृष्णः पिकस्य अपि वर्णः कृष्णः। दर्शनमात्रेण अनयोः भेदः ज्ञातुं क्लेशः जायते। परन्तु यदा वसन्तर्तुः आगच्छति तर्हि तौ कूजतः। वयं जानीमः काकस्य कूजनं कथम् अस्ति पिकस्य कूजनम् अस्ति। अतः वसन्तर्तौ तयोः भेदः स्पष्टः भवति। तयोः भेदः दर्शनमात्रेण ज्ञातुं न शक्नुमः परन्तु तौ किं कुरुतः तस्मात् भेदं ज्ञातुं शक्नुमः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें