सोमवार, 27 मई 2019

चिन्तनीया हि विपदामादावेव प्रतिक्रिया

चिन्तनीया हि विपदामादावेव प्रतिक्रिया।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे॥

सन्धिना विना रूपम् -
चिन्तनीया हि विपदाम् आदौ एव प्रतिक्रिया।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे॥॥

विपदा का? समस्या। यदा समस्या आगच्छति तस्मिन् काले तस्याः परिहारः न अन्वेषणीयः। विपदाम् आदौ एव अन्वेषणीयम्। विपदायाः पूर्वमेव परिहारः अन्वेषणीयः। उदाहरणतः - यस्मिन् काले गृहं अग्निना प्रज्वलन्न अस्ति तस्मिन् काले जलस्य अन्वेषणाय कूपखननं न आरम्भनीयम्। तावता तु अतीवविलम्बः अभवत्। अग्नेः निर्वापणाय पूर्वमेव जलं सज्जीकरणीयम्। अतः विपदायाः आगमनात् पूर्वं तस्याः परिहारः सज्जीकरणीयम् इति अस्य सुभाषितस्य सन्देशः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें