सोमवार, 27 मई 2019

गौरवं लभ्यते दानान्न तु वित्तस्य सञ्चयात्

गौरवं लभ्यते दानान्न तु वित्तस्य सञ्चयात्।
स्थितिरुच्चैः पयोदानां पयोधीनामधः स्थितिः॥

सन्धिना विना रूपम् -
गौरवं लभ्यते दानात् न तु वित्तस्य सञ्चयात्।
स्थितिः उच्चैः पयोदानां पयोधीनाम् अधः स्थितिः॥

गौरवं कथं लभ्यते - इति एषत् सुभाषितम् अस्मान् बोधयति। गौरवं लभ्यते दानेन न तु धनसङ्ग्रहेणेन। स्थितिः उच्चैः पयोदानां - पयोदः कः? मेघः। मेघः कुत्र अस्ति? उपरि अस्ति। तस्य स्थितिः उच्चैः - आकाशे अस्ति। पयोधीनाम् अधः स्थितिः - पयोधिः कः? समुद्रः / सागरः। समुद्रः कुत्र अस्ति। पृथ्वयां, निच्चैः अधः। तर्हि यतः मेघस्य स्थितिः उपरि अस्ति, समुद्रस्य स्थितिः निच्चैः अस्ति तथैव दानस्य स्थितिः उपरि अस्ति, दानेन गौरवं लभ्यते न तु धनसञ्चयनेन। धनसञ्चयस्य स्थितिः अधः अस्ति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें