सोमवार, 27 मई 2019

न निश्चितार्थाद्विरमन्ति धीराः

न निश्चितार्थाद्विरमन्ति धीराः।

(सन्धिना विना रूपम् - न निश्चितार्थात् विरमन्ति धीराः।)

एषा सूक्तिः भर्तृहरेः नीतिशतकात् उद्धृता। एतस्याः सूक्तेः अर्थः अयम्। धीरपुरूषाः यदा किमपि निश्चयं कुर्वन्ति अनन्तरं ते तत् निश्चयं न त्यजन्ति। ते दृढसङ्कल्पाः सन्ति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें