मंगलवार, 7 मई 2019

मूषिकाया विवाहः

सूत्रधारी - सर्वेषां स्वागतम्। एकां कथां श्रावयितुम् इच्छामि। एकदा कश्चन ऋषिः तपः कुर्वन् आसीत्। तदा कश्चन गरूडः तस्य हस्ते एकां मूषिकां पातितवान्। सः ऋषिः अपत्यहीनः आसीत्। तस्य एकान्तम् अपसारयितुं सः ऋषिः मूषिकायाः रूपपरिवर्तनं बालिकारूपे कृतवान्। कालान्तरे सा बालिका युवती अभवत्। अग्रे किं जातं कृपया पश्यन्तु।

ऋषिः - हे पुत्रि! अहं भवत्याः विवाहं कारयितुं इच्छामि। तदर्थं, अहं भवत्याः वरान्वेषणं करोमि।
कन्या - हे पितः! अहं बलवत्तमं वरं इच्छामि। मम विवाहः बलवत्तमवरेण सह एव कर्तव्यः।
ऋषिः - तथास्तु पुत्रि! सूर्यः बलवत्तमः। तम् आह्वयामि। सूर्यदेव! कृपया दर्शनं ददातु।

(सूर्यः आविर्भवति)
ऋषिः - भोः सूर्य! भवान् बलवत्तमः खलु? अहं मम पुत्र्यै बलिष्ठवरस्य अन्वेषणं कुर्वन् अस्मि। भवान् मम पुत्रीं परिणयतु।
सूर्यः - हे तपस्विन्। अहं सर्वेभ्यः जीवेभ्यः ऊष्णं ददामि, सर्वासु दिक्षु प्रकाशं प्रसारयामि परन्तु मेघः मम आवरणं कृत्वा मम प्रकाशम् अवरोद्धुम् शक्नोति। अतः मेघः मत्तः वलवत्तरः। भवतः कन्यायै सः उचितवरः।

ऋषिः - हे मेघ! कृपया दर्शनं ददातु।

(मेघः आविर्भवति)
ऋषिः - भोः मेघ! भवान् बलवत्तमः ननु? कृपया मम पुत्रीं परिणयतु।
मेघः - हे मुनिवर! अहं मेघः परन्तु अहं न बलवत्तमः। यतः वायुः माम् अपसारयितुं शक्नोति अतः सः मदपि बलवत्तरः। तस्मै भवतः कन्या ददातु।

ऋषिः - हे वायो! कृपया दर्शनं ददातु।

(वायुः आविर्भवति)
ऋषिः - हे वायो! भवान् बलवत्तमः खलु? कृपया मम पुत्रीं परिणयतु।
वायुः - नमस्कारः ऋषिवर्य। अहं वायुः परन्तु अहं न बलवत्तमः। यतः पर्वतः मम मार्गम् अवरोद्धुम् शक्नोति, अतः पर्वतः मदपि बलवत्तरः। भवतः कन्यया सः परिणेतव्यः।

ऋषिः - हे गिरिराज! कृपया दर्शनं ददातु।

(पर्वतः आविर्भवति)
ऋषिः - हे पर्वत, भवान् बलवत्तमः। मम पुत्रीं परिणयतु।
पर्वतः - हे मुने! अहं पर्वतः। भवान् मम विषये चिन्तितवान् अतः अहं मुदितः। परन्तु अहं न बलवत्तमः। मूषकः बलवत्तमः। सः मयि छिद्राणि कृत्वा मां दुर्बलं करोति। भवतः पुत्र्याः विवाहः मूषकेन सह भवतु।

कन्या - हे पितः! अहं मूषकम् एव परिणेतुं इच्छामि। कृपया मम रूपं पुनः मूषिकारूपे परिवर्तयतु।
ऋषिः - तथास्तु पुत्रि। इदानीम् अहं भवत्याः रूपं मूषिकारूपे परिवर्ते। भवत्याः विवाहः मूषकेन सह एव भविष्यति।
कन्या - धन्यवादः पितः।

ऋषिः (प्रेक्षकान् उद्दिश्य) - मया प्रमादः कृतः। मम पुत्री मूषिका आसीत्। तया मूषिका एव स्थातव्यम्। मूषकेन एव परिणेतव्या। प्रकृतिनियमाः न उल्लङ्घनीयाः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें