रविवार, 5 मई 2019

आन्त्रपुच्छम्

गतशुक्रवासरे साँयकालयुदरे वेदनामनुभवामीति भार्यावदत्। सामान्या वेदना भवेदित्यावामचिन्तयाव। रात्रौ वेदना समधिका जाता। आपच्चिकित्सालयङ्गन्तव्यमावाभ्यामिति चिन्तनमावयोर्मनसो उद्भूतम्। वृष्टिः पतन्नासीत्। यतः पुत्रो गृहयेकलः स्थातुन्न शक्नोतीत्यतः पुत्रेण सहापच्चिकित्सालयमगच्छाव। तत्र ते ‘सीटीस्केन्’ कृत्वावामज्ञापयन् भवत्या आन्त्रपुच्छे संहतिर्दृश्यते। शस्त्रचिकित्सा कृत्वान्त्रपुच्छं बहिरानयनीयम्। नो चेत्तस्य विदारणं भविष्यति। विदारणं भवेच्चेदुल्बणा समस्या भवेत्। अद्य रात्रौ तया चिकित्सालययेव स्थातव्यमिति तेऽवदन्। तदेवावामकरवाव। शनिवासरे वैद्येन शस्त्रचिकित्सा कृता। साँयकाले गृहमागच्छाम। इदानीं तस्याः स्वास्थयं सम्यगस्ति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें