शनिवार, 18 मई 2019

पितरावागतौ

बुधवासरे स्वदेशात्पितरावगतौ। तयोर्विमानमन्यस्मिन्नगरेऽवातरत्। तन्नगरं सप्तत्यधिकशतमैलदूरमासीत्। अहं तत्र गत्वा तावानयम्। एकस्मिन् दिनयेव चत्वारिंशदधिकत्रिशतमैलविदूरतातिक्रम्य श्रान्तिमन्वभवम्। यात्रा सम्यगासीत्। गृहमागत्यास्माकङ्गृहं दृष्ट्वा तयोः किञ्चिदाशाभङ्गोऽभवद्यत एतद्गृहं पूर्वस्माद्गृहादपेक्षया बहिरङ्गतो लघुतरमस्ति। परन्त्वन्तरङ्गतस्तु गृहं बृहत्तरम्। तयोः स्वास्थ्यं सम्यगस्तीति दृष्ट्वाहमपगतचिन्तोऽभवम्। तौ षण्मासान् यावत् स्थातारौ। तयोर्निवासः काठिन्यहीनो भवेत्तदर्थं प्रयतिष्यावहे।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें