रविवार, 27 जनवरी 2019

प्रकोष्ठे निष्प्रयोजकानि वस्तूनि

यस्मिन् प्रकोष्ठेऽहं संस्कृतं पाठयामि तस्मिन् प्रकोष्ठे बहूनि निष्प्रयोजकानि वस्तूनि सन्ति। वस्तुतः स प्रकोष्ठो जीर्णवस्तूनां सम्भारः। छिन्ना आसन्दाः, पुरातनानि पुस्तकानि प्रभृति वस्तूनि सन्ति। प्रतिवर्गेऽवकाशायैतानि वस्तूनि मया छात्रैश्चापाकर्तव्यानि। सर्वाणि वस्तूनि यथार्थस्थाने भवन्त्विति प्रकोष्ठस्वामिनोऽपेक्षा। वर्गात्पूर्वं प्रकोष्ठेऽवकाशः कल्पनीयः, वर्गस्यानन्तरं स एवावकाशः पुनरपाकरणीय इति मया न स्वीक्रियते। अहं तमुक्तवानेतानि निष्प्रयोजकानि वस्तूनि पुनर्यथार्थन्न स्थापयिष्यामि। त्वमेतानि वस्तूनीतो नय।

अन्येभ्यः परीक्षाः

संस्कृतवर्गेऽहं नियतरूपेण परीक्षामायोजयामि। परीक्षानिमित्तमेव जना गभीरतया पठन्ति। परीक्षा अतिलाभकरिण्य इति छात्रैर्मां पूर्वमुक्तम्। देशेऽन्यैः केन्द्रैः सहापि तासां परीक्षाणां संविभागङ्कृतवान्। यद्यन्येभ्यः केन्द्रेभ्योऽपि परीक्षा लाभकरिण्यो भवेयुस्तर्हि महान्तं सन्तोषं प्राप्स्यामि।

सोमवार, 21 जनवरी 2019

वसन्तर्तुवर्गः-२०१९-१-१

ह्योऽस्य वर्षस्य प्रथमसंस्कृतवर्गः प्राचलत्। वर्गे सर्वैश्छात्रैस्त्रीणि वाक्यानि वक्तव्यानीति मया प्रागेव निवेदितं सर्वेभ्यः। ममापेक्षा महती नासीत्। परन्तु जना ममापेक्षामत्यक्रमन्। न केवलञ्छात्रैस्त्रीणि वाक्यान्युक्तान्यपि च तेषु वाक्येषु स्वल्पदोषा एव परिलक्षिताः। प्रायः सर्वैश्छात्रैरुत्साहेन भाग ऊढः। शीतविरामे जनाः सम्यक्तया पठितवन्त इत्यस्मिन्न कोऽपि संशयः। अमोदेऽहम्। अग्रेऽपि यदि जना एतादृशाः प्रयत्नाः कुर्युस्तर्हि ते निश्चयेन संस्कृतज्ञा भवन्तु।

रविवार, 20 जनवरी 2019

अङ्कनलेखन्यः

गेहे पुत्रं श्वेतफलकेन गणितमक्षरविन्यासञ्च पाठयामि। तदर्थमङ्कनलेखनीरुपयुञ्जवहे। चतस्रोऽङ्कनलेखनीरासन् परं ताः शुष्का जाताः। अद्यारभ्य नूतनसंस्कृतवर्गोऽप्यारप्स्यते। तदर्थमपि लेखन्य आवश्यक्यः। अतश्चतस्रो नूतनाङ्कनलेखनीः क्रीतवान्। अस्मिन्वारमपरया संस्थया निर्मिता लेखनीः क्रीतवान् यतो पूर्वतन्यो लेखन्योऽल्पकालात्परमेव शुष्का अभवन्। एता नूतनाङ्कनलेखन्यः कथं भविष्यन्तीति द्रष्टव्यम्।

शनिवार, 19 जनवरी 2019

वसन्तर्तुवर्गः-२०१९-१

पाठनीयांशाः -

१. सर्वैस्त्रीणि वाक्यानि वक्तव्यानि
२. 'चतुरः काकः' इति कथा
३. भवान्, भवती, भवतः, भवत्या, मम
४. अकारान्त, ईकारान्त शब्दानां मूलरुपम्

मंगलवार, 15 जनवरी 2019

सोपानारोहणेन दाहिता ऊष्माङ्काः

एकस्मिन् दिने कार्यालये सोपानारोहणेन मया कत्यूष्माङ्का दह्यन्तेऽत्राकल्यते -

सोपानस्य प्रतिपदमारोहणेन दाहिता ऊष्माङ्काः = ०.१७ (अयमङ्कोऽन्तर्जालादुद्धृतः)
प्रत्यट्टे पदानि = २०
अट्टाः = ८
कतिवारमारोहणम् = ४ (न्यूनातिन्यूनम्)
दिनयारोहणे दाहिता ऊष्माङ्काः = ०.१७ * २० * ८ * ४ = १०८.८ ऊष्माङ्काः

सोमवार, 14 जनवरी 2019

सोपानमारोहामि

प्रतिदिनमष्टमे स्तरेऽवस्थितं मदीयङ्कार्यालयं सोपानेन प्राप्नोमि। उन्नयनी मया त्यक्ता। तैलशकटस्थगनस्थलं द्वितीयेऽट्टे स्थितः। तत्र तैलशकटं स्थगयित्वा सोपानेनाष्टमं स्तरङ्गच्छामि। अनेन षट् स्तरा आरोढव्या। यद्यपि प्रसाधनगृहं मामकेऽट्टे स्थितं तथापि पञ्चमाट्टस्य प्रसाधनगृहमुपयुनज्मि। एतेन त्रिस्तरा आरोढव्या (अवारोढव्याश्च)। अतो दिने बहुवारं मया सोपानमारोढव्यमवारोढव्यञ्च। अनेन व्यायामं प्राप्नोमि। स्वल्पकालाय हृदयस्पन्दवेगोऽपि वर्धते। दिने नानामुहुर्तेषु स्वल्पकालाय हृदयस्पन्दे वृद्धिर्निरामयाय। दिने न्यूनातिन्यूनं त्रिंशदट्टानारोहामीत्यहमूहे। न्यूनातिन्यूनं प्रतिदिनं मया पञ्चाशदट्टा आरोढव्या इति मम लक्ष्यम्। एतद्रुधिरनिपीडायै लाभकरमिति ममाशा।

रविवार, 13 जनवरी 2019

करत करत अभ्यास के...

अभ्यासस्य महत्वमहं सम्यक्तया जानामि। परं वाद्ययन्त्राभ्यासे क्रियमाणे बाल्यकाले पठितः कविवृन्देन रचित एषः ‘दोहा’ स्मरामि -

करत करत अभ्यास के जड़मति होत सुजान।
रसरी आवत-जात ते सिल पर परत निसान॥

यथा रज्जोः पौनःपुन्येन गमनमागमनेन प्रस्तरः कलङ्क्यते तथैवाभ्यासेन नवकेन पारङ्गम्यते।

शनिवार, 12 जनवरी 2019

वाद्ययन्त्राभ्यासः-८

जीवने कृतेषु कार्येषु वाद्ययन्त्रवादनं निश्शङ्कङ्कठिनतमं मह्यं प्रतीयते। अहं स्वयमेव संस्कृताध्ययनङ्कृतवान्, स्वयमेव ‘रिलेटिविटि’ सिद्धान्तमपठम्। तावपि नैतादृशौ कठिनौ। वाद्ययन्त्रवादनं तु किञ्चिदनन्यत्कौशलम्। असाध्यप्रायो भासते। भूयो भूयोऽभ्यासे कृतेऽपि मन्दगत्या प्रगतिरग्रे सरति। अमुष्मिन् कौशले धैर्यमत्यावश्यकम्।

नेत्रपरीक्षा

ह्यो नेत्रपरीक्षायायगच्छम्। प्रायः परीक्षा त्वनुवैद्यया कृता। अनन्तरञ्चक्षुवैद्यागत्य मम नेत्रेऽपरीक्षत। मम नेत्रस्थितिः पूर्वमिवेति सोक्तवती। तच्छ्रुत्वाहममोदे यतः पूर्वं यदाकदापि नेत्रवैद्ययया नेत्रेऽपरीक्ष्यतां प्रत्यवसरं मम नेत्रशक्तिः क्षायन्नस्तीति ज्ञापितोऽहम्। नेत्रपरीक्षार्थं नेत्रयोः कनीनिके विस्फारिते क्रियेतयित्यहं व्यस्मरम्। अतः नेत्रपरीक्षानन्तरं होराँय्यावत्तैलशकटञ्चालयितुन्नाशक्नवम्। चिकित्सालयस्थे भोजनालये कालक्षेपङ्कृत्वा, तदनन्तरङ्कार्यालयमगच्छम्।

बुधवार, 9 जनवरी 2019

वाद्ययन्त्राभ्यासः-७

ह्यः प्रदोषमहँव्वाद्ययन्त्राभ्यासयुद्यत आसम्। पुत्र आगच्छत्। अहमपि वाद्ययन्त्राभ्यासङ्करोमीति सोऽवदत्। अहं तं प्रोत्साहनमददम्। अहं तं सन्तन्त्रनिर्दशनान्यदर्शयम्। तानि निर्दशनानि पठित्वा सन्तन्त्राणि कथं वादयितुं शक्यन्तयिति तं बोधितवान्। आश्चर्यं नामार्धघण्टाभ्यान्तरयेव स तानि निर्दर्शनानि पठितुमशक्नोत्। अनन्तरं स कानिचन सन्तन्त्राण्यवादयत्। तन्महते सन्तोषाय।

मंगलवार, 8 जनवरी 2019

घण्टाचतुष्टयँय्यावदेव

ह्या रात्रौ केवलङ्घण्टाचतुष्टयँय्यावन्निद्रा लब्धा! घटीनिनादस्तु सपादषड्वादनाय निधत्तं मया। तस्यावशयकता नापतिता। त्रिवादनयेवाजागरिषम्। ततः सार्धपञ्चवादनं पर्यन्तं पर्यङ्के शयानोऽहम्। अनन्तरमुत्थाय प्रातस्तनानि कार्याणि निरवाक्षम्। पुत्रं विद्यालयं प्रापय्य दत्तावधानोऽहं (निद्राभावादतिजागरुकता सोढव्या मया) वाहनञ्चालयित्वा कार्यालयमागमम्।

सोमवार, 7 जनवरी 2019

घटीनिनादः

श्वः पुत्रो विद्यालयङ्गन्ता। गतकतिपयेषु दिनेषु प्रातःकालेऽहं विलम्बेनाजगरम्। तं विद्यालयं प्रापने विलम्बो न भवेदित्यतो घटीनिनादो नैयत्येन परिकल्पनीयो मया।

शीतविरामस्यान्तिमदिनम्

आत्मजस्य विद्यालयस्य शीतविरामस्यान्तिमदिनमद्य। अयं शीतविरामो न केवलं तस्य हितायावयोर्लाभायापि। प्रातःकाले तं विद्यायलयन्न प्रापितव्यं मया, तदीयया मात्रा विद्यालयान्नानेतव्यः सः। एतस्माद्दिनानि दीर्घान्यभासन्त। विरामकालेऽस्माभिः सुषुप्तिः प्राप्ता। गतत्रिषु दिनेष्वहं सप्तवादनात्परमजागरम्। अदोऽपूर्वम्। दिनान्युत्साहयुतान्यासन्। श्व आरभ्य पुनः सामान्यजीवनचक्रं वरीवर्त्स्यते।

रविवार, 6 जनवरी 2019

मित्राभ्यां सह भोजनम्

अद्य मध्याह्नभोजनाय भार्यायाः सखीं तस्या भर्तारञ्चामेलिष्म। तावन्यस्मान्नगरादागमताम्। ताभ्यामस्माकं भोजनदेयकं दत्तम्। भोजनानन्तरं शीतलदधिभक्षणाय क्वचिदगमिष्म। तत्र मया सर्वेषां शुल्कं दत्तम्। ताभ्यां सह मेलनं हर्षजनकम्।

ह्यस्तनो जन्मदिवसोत्सवः

ह्यस्तनो जन्मदिवसोत्सवो यथापेक्षा सम्यगासीत्। तनयोऽन्यैर्बालकैः क्रीडनकैः सहाक्रीडत्। बहूनि स्वादूनि खाद्यान्यासन्। तेषाङ्गृहे पृष्ठोद्याने किञ्चित्समयँय्यापितवान्। रात्रौ तस्य परिणामन्वभवम्। प्रत्यूर्जतायाः कारणादारात्रि क्षौमि स्म।

शनिवार, 5 जनवरी 2019

कालङ्कथं विव्ययिषामि?

जीवने यः कालो जीविकायै न व्यापृतः सः काल एतेषु कार्येषु विव्ययिषामि -

१. संस्कृतपठने पाठने च
२. वाद्ययन्त्राभ्यासे
३. पुत्रेण सह क्रीडने
४. व्यायामङ्करणे
५. पुस्तकानि पठने
६. अस्मिञ्जालपुटे मामकान् विचारानारोपणे

अन्दिकायायासन्दः

शैत्यकालेऽन्दिकायाः पुरतरुपविशति सति चिन्तनं पठनमित्यादीनि मह्यं रोरुच्यन्ते। भित्तावन्दिका भूमिं निकषास्ति। यत आसन्दान्दिकयोस्तरौ भिन्नावित्यतः सामान्य आसन्दयुपविशति यथार्थघर्मो नानुभूयते। कुथयास्तरणं प्रसार्यान्दिकां समयोपविशामि परङ्किञ्चिदनन्तरङ्कलेवरस्य पृष्ठभागः श्रान्तो भवति। गात्रस्य पृष्ठभाग आधर्तव्य इत्यवगतिः प्राप्ता मया। अतो नूतनासन्दोऽक्रीणाम्। स आसन्दः पादरहितः। भूमावेवावतिष्ठते। इत्यस्मात्तस्मिन्नुपविशति सत्यन्दिकायाः सान्निद्ध्यमाधिक्येन प्राप्यते। सन्निद्धेः कारणादन्दिकाधिक्येनोष्णं ददाति।

जन्मदिवसोत्सवाय गच्छाम

अद्यात्मजस्य मित्रस्य जन्मोत्सवाय गच्छाम। उत्सवो मध्याह्ने प्रचलिष्यति। तेन पुत्रेणापराह्णकालीननिद्रा न लप्स्यते। स तु कदापि मध्याह्नतनीं निद्रान्न चिकीर्षति। अतः स प्रहृष्टः। अद्य तेन निद्रा न करणीयेति स आप्रातर्निजागदीति। एकवादनेऽस्माभिर्गन्तव्यम्। त्रिचतुर्वादने प्रत्यागन्तव्यम्।

शुक्रवार, 4 जनवरी 2019

उद्गच्छन्ती रुधिरनिपीडा

मम रुधिरनिपीडा शनैः शनैरुर्ध्वङ्गच्छति। निपीडायारुभयोः परिमाणयोरुच्चस्थं परिमाणं तु सम्यगस्ति (प्रायः शत मि.मि. पारदः)। निम्नस्थं परिमाणमधिकायते। इदानीं तद्द्वयशीतिः मि.मि. पारदोऽस्ति। दशवर्षेभ्यः पूर्वं सा सङ्ख्यैवाधिकनवत्यासीत्। तेन जनितेन साध्वसप्राप्तोऽहं प्रतिदिनं दशसहस्रपदन्यासङ्करोमि स्म। फलता रुधिरनिपीडा पुनः सामान्या जाता (सप्तसप्ति मि.मि. पारदः)। अद्यत्वे प्रतिदिनं तु दशसहस्रपदन्यासन्न करोमि परन्तु न्यूनातिन्यूनं मैलद्वयँय्यावच्चलामि (दशडिगरीपरिमितमुत्कूलम्)। व्यायाममपि करोमि। मम भारोऽप्यति सामान्यः प्रकृतिस्थश्च। तर्हि किमर्थं रुधिरनिपीडा वर्धते? प्रतिदिनङ्कथमपि किञ्चित्कालाय हृदयस्पन्देऽभिवृद्धिः करणीयम्। प्रतिदिनं स्वल्पकालायापि द्रुतहृदयस्पन्द उपकारकः। स्यान्नाम तस्माद्रुधिरनिपीडा खर्वीभवेत्।

नैशाहाराय गता

भार्या नैशाहाराय सखीभिः सह गता। बहोर्दिनेभ्यः परस्तादेतादृशायावसराय सा गता। सामान्यतः सुतं रात्रौ सैव स्नापयति। अद्य मया स स्नापनीयः।

कार्यालयमागमम्

अद्य सप्ताहद्वयस्यानन्तरङ्कार्यालयमागमम्। गतकतिपयेभ्यो दिनेभ्यो गृहादेव कार्यमकरवम्। अद्य पुत्रेण सह तस्य माता गृहेवस्थिता। प्रातःकाले सर्वे विलम्बेनाजागरिषुः (प्रायः सपादसप्तवादने)। अहं तु कदापि एतावता विलम्बेन न जागर्मि। तनयस्य विद्यालयविरामकारणात् प्रातःकाले प्राचुर्येण समयोवर्तिष्ट। अतो निरुद्विग्नतया कार्यालयाय प्रयाणसन्नद्धोऽभूवम्। अद्य शुक्रवासरः। इति हेतोर्वाहनसञ्चारोऽपि न्यूनोऽभूत्। अथ पुनर्दिनद्वयस्य विरामः। इमं विरामकालमुपभुञ्ज्य मुदितोऽहम्।

बुधवार, 2 जनवरी 2019

कार्यालयाद्विरामः

द्वाभ्यां दिनाभ्याङ्कार्यालयाद्विरामः स्वीकृतो मया। पुत्रस्य विद्यालयः शीतविरामस्य निमित्तं पिहितः। अत आवयोरेकेन तेन सह गृहे स्थातव्यम्। बुधवासरे गुरुवासरे चाहं स्थातास्मि। शुक्रवासरे मङ्गलवासरे च तस्य माता स्थाता। केवलं सप्ताहचतुष्टयँय्यावद्विरामदिनानि सम्पादयितुं शक्यन्तयिति ममोद्योगदात्र्याः संस्थाया नियमः। ततःपरं विरामदिनानि न परिचीयन्ते। मम विरामदिनानाङ्गणना चतुस्सप्ताहावधिमुपैतीत्यतो मया शीघ्रं विरामस्तु स्वीकरणीय एव। तदर्थमयमवसरो सम्यगस्ति।

दन्तचक्षूनां निरीक्षणे

अद्य दन्तचक्षूनां निरीक्षयोः समयो निर्धारितो मया। आ केभ्यश्चिद्वर्षेभ्यस्तेषां वैद्येन निरीक्षणे न कारिते। यथा यथा वयो वर्धते तथा तथा दृष्टिः क्षयति। तयोरानारोग्यस्य विषये चिन्ता मां बाधते। अतश्चक्षुषोर्निरीक्षणमत्यावश्यकम्। अनुवैद्यया दन्तानां प्रक्षालनमप्युपकारकम्। एते निरीक्षणे कारयित्वेषन्मानसिकशान्तिं प्राप्नुयाम्।

मंगलवार, 1 जनवरी 2019

वसन्तर्तुवर्गः-२०१९-०

जनवरीमासस्य विंशतिदिनाङ्कादारभ्य द्वितीयस्तरीयः संस्कृतवर्ग आयोक्ष्यते। यद्यपि नूतनपुस्तकं स्वीकृत्य पठिष्यामस्तथापि तस्मिन् पुस्तके सर्वे विषयाः पूर्वपठिताः। छात्रैर्नैरस्यन्नानुभूयेत तदर्थङ्केचन नूतनविषया नैयत्येन पाठनीयाः। तादृशा विषया अत्र सङ्गृह्यन्ते -

१. ‘अकारान्त’, ‘ईकारान्त’ शब्दानां बहुवचनम्
२. भवान्, भवती शब्दयोर्बहुवचनम्
३. विविधानि क्रियापदानि
४. गृहस्थानाँव्वस्तूनां नामानि
५. निशचयेन, मन्दगत्या, सहर्षम् एतादृशानामव्ययानां निर्माणविधिः
६. चित् / चन
७. ‘इकारान्त’, ‘उकारान्त’, ‘ऋकारान्त’ शब्दाः
८. ‘नकारान्त’, ‘तकारान्त’ शब्दाः
९. सर्वनामानां बहुवचनम् (अस्मद्, युष्मद्, तद्, यद्, एतद्, किम्, सर्व)
१०. विशेषणविशेष्यभावः
११. उपसर्गाः
१२. कति / कियत्
१३. आत्मनेपदिनो धातवः
१४. सङ्ख्या (एकः, एका, एकम् इत्यादयः)
१५. मूलशब्दानामभिज्ञानम्