मंगलवार, 1 जनवरी 2019

वसन्तर्तुवर्गः-२०१९-०

जनवरीमासस्य विंशतिदिनाङ्कादारभ्य द्वितीयस्तरीयः संस्कृतवर्ग आयोक्ष्यते। यद्यपि नूतनपुस्तकं स्वीकृत्य पठिष्यामस्तथापि तस्मिन् पुस्तके सर्वे विषयाः पूर्वपठिताः। छात्रैर्नैरस्यन्नानुभूयेत तदर्थङ्केचन नूतनविषया नैयत्येन पाठनीयाः। तादृशा विषया अत्र सङ्गृह्यन्ते -

१. ‘अकारान्त’, ‘ईकारान्त’ शब्दानां बहुवचनम्
२. भवान्, भवती शब्दयोर्बहुवचनम्
३. विविधानि क्रियापदानि
४. गृहस्थानाँव्वस्तूनां नामानि
५. निशचयेन, मन्दगत्या, सहर्षम् एतादृशानामव्ययानां निर्माणविधिः
६. चित् / चन
७. ‘इकारान्त’, ‘उकारान्त’, ‘ऋकारान्त’ शब्दाः
८. ‘नकारान्त’, ‘तकारान्त’ शब्दाः
९. सर्वनामानां बहुवचनम् (अस्मद्, युष्मद्, तद्, यद्, एतद्, किम्, सर्व)
१०. विशेषणविशेष्यभावः
११. उपसर्गाः
१२. कति / कियत्
१३. आत्मनेपदिनो धातवः
१४. सङ्ख्या (एकः, एका, एकम् इत्यादयः)
१५. मूलशब्दानामभिज्ञानम्

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें