शुक्रवार, 4 जनवरी 2019

उद्गच्छन्ती रुधिरनिपीडा

मम रुधिरनिपीडा शनैः शनैरुर्ध्वङ्गच्छति। निपीडायारुभयोः परिमाणयोरुच्चस्थं परिमाणं तु सम्यगस्ति (प्रायः शत मि.मि. पारदः)। निम्नस्थं परिमाणमधिकायते। इदानीं तद्द्वयशीतिः मि.मि. पारदोऽस्ति। दशवर्षेभ्यः पूर्वं सा सङ्ख्यैवाधिकनवत्यासीत्। तेन जनितेन साध्वसप्राप्तोऽहं प्रतिदिनं दशसहस्रपदन्यासङ्करोमि स्म। फलता रुधिरनिपीडा पुनः सामान्या जाता (सप्तसप्ति मि.मि. पारदः)। अद्यत्वे प्रतिदिनं तु दशसहस्रपदन्यासन्न करोमि परन्तु न्यूनातिन्यूनं मैलद्वयँय्यावच्चलामि (दशडिगरीपरिमितमुत्कूलम्)। व्यायाममपि करोमि। मम भारोऽप्यति सामान्यः प्रकृतिस्थश्च। तर्हि किमर्थं रुधिरनिपीडा वर्धते? प्रतिदिनङ्कथमपि किञ्चित्कालाय हृदयस्पन्देऽभिवृद्धिः करणीयम्। प्रतिदिनं स्वल्पकालायापि द्रुतहृदयस्पन्द उपकारकः। स्यान्नाम तस्माद्रुधिरनिपीडा खर्वीभवेत्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें