सोमवार, 14 जनवरी 2019

सोपानमारोहामि

प्रतिदिनमष्टमे स्तरेऽवस्थितं मदीयङ्कार्यालयं सोपानेन प्राप्नोमि। उन्नयनी मया त्यक्ता। तैलशकटस्थगनस्थलं द्वितीयेऽट्टे स्थितः। तत्र तैलशकटं स्थगयित्वा सोपानेनाष्टमं स्तरङ्गच्छामि। अनेन षट् स्तरा आरोढव्या। यद्यपि प्रसाधनगृहं मामकेऽट्टे स्थितं तथापि पञ्चमाट्टस्य प्रसाधनगृहमुपयुनज्मि। एतेन त्रिस्तरा आरोढव्या (अवारोढव्याश्च)। अतो दिने बहुवारं मया सोपानमारोढव्यमवारोढव्यञ्च। अनेन व्यायामं प्राप्नोमि। स्वल्पकालाय हृदयस्पन्दवेगोऽपि वर्धते। दिने नानामुहुर्तेषु स्वल्पकालाय हृदयस्पन्दे वृद्धिर्निरामयाय। दिने न्यूनातिन्यूनं त्रिंशदट्टानारोहामीत्यहमूहे। न्यूनातिन्यूनं प्रतिदिनं मया पञ्चाशदट्टा आरोढव्या इति मम लक्ष्यम्। एतद्रुधिरनिपीडायै लाभकरमिति ममाशा।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें