रविवार, 27 जनवरी 2019

प्रकोष्ठे निष्प्रयोजकानि वस्तूनि

यस्मिन् प्रकोष्ठेऽहं संस्कृतं पाठयामि तस्मिन् प्रकोष्ठे बहूनि निष्प्रयोजकानि वस्तूनि सन्ति। वस्तुतः स प्रकोष्ठो जीर्णवस्तूनां सम्भारः। छिन्ना आसन्दाः, पुरातनानि पुस्तकानि प्रभृति वस्तूनि सन्ति। प्रतिवर्गेऽवकाशायैतानि वस्तूनि मया छात्रैश्चापाकर्तव्यानि। सर्वाणि वस्तूनि यथार्थस्थाने भवन्त्विति प्रकोष्ठस्वामिनोऽपेक्षा। वर्गात्पूर्वं प्रकोष्ठेऽवकाशः कल्पनीयः, वर्गस्यानन्तरं स एवावकाशः पुनरपाकरणीय इति मया न स्वीक्रियते। अहं तमुक्तवानेतानि निष्प्रयोजकानि वस्तूनि पुनर्यथार्थन्न स्थापयिष्यामि। त्वमेतानि वस्तूनीतो नय।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें