रविवार, 13 जनवरी 2019

करत करत अभ्यास के...

अभ्यासस्य महत्वमहं सम्यक्तया जानामि। परं वाद्ययन्त्राभ्यासे क्रियमाणे बाल्यकाले पठितः कविवृन्देन रचित एषः ‘दोहा’ स्मरामि -

करत करत अभ्यास के जड़मति होत सुजान।
रसरी आवत-जात ते सिल पर परत निसान॥

यथा रज्जोः पौनःपुन्येन गमनमागमनेन प्रस्तरः कलङ्क्यते तथैवाभ्यासेन नवकेन पारङ्गम्यते।

3 टिप्‍पणियां:

  1. नवकेन इति novice
    पारङ्गम्यते - पारङ् गम्यते?

    जवाब देंहटाएं
    उत्तर
    1. युक्तमूहितं भवता। नवकः (novice). यः पारं गच्छति - सः पारङ्गतः (literally one who has crossed, in other words an 'expert' or 'accomplished'). 'पारं गम्यते' इति तस्य भावेप्रयोगः।

      हटाएं
    2. पारं + गम्यते = पारङ्गम्यते (एषः परसवर्णसन्धिः)।

      हटाएं