शनिवार, 12 जनवरी 2019

वाद्ययन्त्राभ्यासः-८

जीवने कृतेषु कार्येषु वाद्ययन्त्रवादनं निश्शङ्कङ्कठिनतमं मह्यं प्रतीयते। अहं स्वयमेव संस्कृताध्ययनङ्कृतवान्, स्वयमेव ‘रिलेटिविटि’ सिद्धान्तमपठम्। तावपि नैतादृशौ कठिनौ। वाद्ययन्त्रवादनं तु किञ्चिदनन्यत्कौशलम्। असाध्यप्रायो भासते। भूयो भूयोऽभ्यासे कृतेऽपि मन्दगत्या प्रगतिरग्रे सरति। अमुष्मिन् कौशले धैर्यमत्यावश्यकम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें