शनिवार, 12 जनवरी 2019

नेत्रपरीक्षा

ह्यो नेत्रपरीक्षायायगच्छम्। प्रायः परीक्षा त्वनुवैद्यया कृता। अनन्तरञ्चक्षुवैद्यागत्य मम नेत्रेऽपरीक्षत। मम नेत्रस्थितिः पूर्वमिवेति सोक्तवती। तच्छ्रुत्वाहममोदे यतः पूर्वं यदाकदापि नेत्रवैद्ययया नेत्रेऽपरीक्ष्यतां प्रत्यवसरं मम नेत्रशक्तिः क्षायन्नस्तीति ज्ञापितोऽहम्। नेत्रपरीक्षार्थं नेत्रयोः कनीनिके विस्फारिते क्रियेतयित्यहं व्यस्मरम्। अतः नेत्रपरीक्षानन्तरं होराँय्यावत्तैलशकटञ्चालयितुन्नाशक्नवम्। चिकित्सालयस्थे भोजनालये कालक्षेपङ्कृत्वा, तदनन्तरङ्कार्यालयमगच्छम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें