शनिवार, 28 सितंबर 2019

मल्लयुद्धम्

प्रातःकाले पुत्रं मल्लयुद्धायानैषम्। निश्शुल्कवर्ग आसीत्। पुत्रस्य प्रसक्तिरप्यस्ति। मल्लयुद्धे कुर्वति सोऽरंस्त। अग्रिमे सप्ताहेऽपि निश्शुल्कङ्कर्तुं शक्नुव इति शिक्षकोऽवादीत्। अतो गुरुवासरे पुनः पुत्रं मल्लयुद्धाय नेतास्मि।

प्रवासः

गतसप्ताहान्ते प्रवासायागच्छाम। कुत्रापि नगराद्बहिर्गन्तव्यमिति पित्रोरिच्छासीत्। पञ्जजना विमानेन कुत्रापि गच्छेयुश्चेदत्यधिकधनमावश्यकम्। तथापि कुटुम्बाय आनन्दायेतादृशं व्ययमावश्यकम्। प्रवासो योजनानुसारमभवत्। पित्रोः सन्तुष्टिर्जाता।

शनिवार, 14 सितंबर 2019

पञ्चतन्त्रम् (अध्यायः ६)

दमनकः करटकं कथितवान्…

दूरे देवशर्मः नाम्ना मुनिः वसति स्म। तस्य आशीर्वादं स्वीकरणाय बहवः जनाः आगच्छन्ति स्म। तस्मै मूल्यवन्ति उपायनानि दत्त्वा आदरं दर्शयन्ति स्म। गच्छता कालेन देवशर्मः प्रभूतधनम् अर्जितवान्। रात्रिन्दिवं सः तत् धनम् अनुरक्षति स्म। धनं कदापि तस्य दृष्टितः न अपगच्छति स्म। सः तत् धनं भजते स्म। धनरक्षा मुनेः चिन्ताविषयः जातः। सः कस्मिन् अपि विश्वासं न करोति स्म।

एकदा आषाढभूतिः नाम्ना चोरः देवशर्मस्य हस्ते धनं दृष्टवान्। सः तत् धनं चोरयितुम् इष्टवान्। एतत् कार्यं न सरलं सः जानाति स्म। मुनिः तस्य गृहं सम्यक् रक्षति स्म। धनं कदापि तस्य दृष्टितः न अपगच्छति स्म। चोरः एकं धूर्तोपायं चिन्तितवान्। मुनेः समीपं गत्वा, तं प्रणम्य, सः उक्तवान् - “हे मुने! जीवनं माया अस्ति। प्रपञ्चे अस्माकं जीवनं केवलं कणमात्रः। विश्वस्य सुखसुविधानि मोहः एव। सत्यं मया ज्ञातम्। कृपया जीवनस्य उद्देश्यं मां पाठयतु।”

युवकात् एतादृशान् आध्यात्मिकप्रश्नान् श्रुत्वा देवशर्मः मुदितः अभवत्। सः तं छात्ररूपेण स्वीकृतवान्। आषाढभूतिना रात्रौ तस्य गृहे प्रवेशः न करणीयः, गृहात् बहिः शालायाम् एव वासः करणीयः इति प्रतिबन्धं मुनिः प्रस्तुतवान्। चोरः झटिति स्वीकृतवान्।

आगामिषु दिनेषु आषाढभूतिः यत् देवशर्मेण आदिष्टं तत् सर्वं कृतवान्। विश्वसनीयः सेवकः इव सः सर्वाणि गृहकार्याणि कृतवान्। ये पाठाः देवशर्मेण पाठिताः, सः तेषाम् अध्ययनस्य अभिनयम् अपि कृतवान्। परन्तु देवशर्मः धनं कदापि स्वस्य दृष्टितः न अपसारितवान्। आषाढभूतेः धैर्यं गतवत् आसीत्। अवसादः अपि जायमानः आसीत्। मुनेः हननविषये अपि सः चिन्तितवान्।

एकदा देवशर्माय ग्रामात् निमन्त्रणम् आगतम्। तस्य कस्यचित् शिष्यस्य पुत्रस्य उपनयनम् आसीत्। निमन्त्रणं स्वीकृत्य देवशर्मः ग्रामं गतवान्। आषाढभूतिः अपि तेन सह गतवान्।

मार्गे नदी दृष्टा। देवशर्मः स्नानम् इष्टवान्। सः तस्य धनं वस्त्रेण आवृत्य आषाढभूतये दत्तवान् उक्तवान् च - “एतत् अतिजागरुकतया रक्षतु। अहं शीघ्रम् आगच्छामि।”

यावत् शीघ्रम् देवशर्मः गतः तावत् चोरः सहर्षं धनेन सह पलायनं कृतवान्।

देवशर्मः दीर्घकालं यावत् स्नानं कृतवान्। स्नानं कृत्वा सः नदीतीरे विश्रामं कृतवान्। सः आषाढभूतौ विश्वासं करोति स्म। तस्य धनं चोरितम् इति तेन न ज्ञातम्। विश्रामे कुर्वति सः कञ्चित् अजसमूहं दृष्टवान्। तेषु द्वौ युद्धं कुर्वन्तौ आस्ताम्। तत् दृश्यं द्रष्टुं सः उपविष्टवान्। यदा युद्धं प्रचलत् आसीत् कश्चन शृगालः तत्र आगतवान्। यदि कोऽपि अजः म्रियेत, मासं तस्य लाभाय इति शृगालस्य चिन्तनम् आसीत्।

देवशर्मः चिन्तितवान् - “यदि एषः मूर्खशृगालः अजयोः शृङ्गघट्टनस्य मध्ये आगच्छेत् तर्हि निश्चयेन सः मरणं प्राप्स्यति।” यथा तेन चिन्तितं, शृगालः युद्धमध्ये आगतवान्। सः मृतः।

देवशर्मः मूर्खशृगालाय शोकं कृतवान्। यस्मिन् स्थाने आषाढभूतिः तस्य धनेन सह आसीत्, तत्र प्रत्यागतवान्। तत्र स्थानं गत्वा, रिक्तवस्त्रं दृष्ट्वा, सः आश्चर्यचकितः अभवत्। आषाढभूतिः धनं च उभौ अपि गतौ। देवशर्मः उच्चस्वरेण आहूतवान् - “हे आषाढभूते! भवान् कुत्र?” परन्तु किमपि उत्तरं न आगतम्। किं जातं मुनिना अवगतम् - सः वञ्चितः, तस्य धनं चोरितम्।

देवशर्मः रोदनं कृतवान्। सः चोरस्य अन्वेषणं कृतवान् परन्तु न कोऽपि लाभः। अनन्तरं सः तस्य यात्रां पुनः अनुवर्तितवान्। दीर्घकालं यावत् रक्षितं धनं तस्य मूर्खत्वेन गतम्।

शृगालः मुनिः च स्वयमेव हानेः कारणभूतौ।

दमनकः कथां समाप्तवान् - “मम बुद्धिम् उपयुज्य अहं पिङ्गलकसञ्जीवकयोः मध्ये भेदं रचयिष्यामि। सिंहः केनचित् दुर्व्यसनेन ग्रस्तः। तस्य रक्षणम् आवयोः दायित्वम्।”

“राजा केन दुर्व्यसनेन पीडितः?” - करटकः पृष्टवान्।

दमनकः उत्तरं दत्तवान् - “नाशस्य पञ्च मूलकारणानि सन्ति। १. राज्ञः परितः सज्जनानाम् अभावः। २. शत्रुभिः आक्रमणम्। ३. कामम् ४. सृष्टेः प्रकोपः - प्रचण्डाग्निः, परिप्लवनम्, सङ्क्रामकरोगाः इत्यादयः। ५. असाधुः नीतिः - यदा शान्तिः उचिता तदा युद्धम् उत तद्विपरीतम्।

राजा कष्टे अस्ति। सः सञ्जीवकेन सह समधिकं समयं यापयति। तस्य मन्त्रिगणं न शृणोति। तस्य मोचनाय अहं योजनां रचयिष्यामि।”

करटकः उक्तवान् - “भवान् एतत् कथं करिष्यति?”

दमनकः धूर्तमन्दहासेन उक्तवान् - “यथा काकः सर्पं मारितवान्।”

“सा का कथा?” - करटकः पृष्टवान्।

तदानीं दमनकः करटकं काकसर्पयोः कथां श्रावितवान्।

रविवार, 8 सितंबर 2019

शरणागतः

गतगुरुवासरे वाद्ययन्त्रशिक्षकमगच्छम्। सोऽभ्यासङ्कारितवान्। गृहे द्वयोर्गीतयोरभ्यासाय सूचनामपि दत्तवान्। अहमभ्यासङ्कुर्वन्नस्मि। तेन हस्तयोरङ्गुलीषु च पीडा बाधते। व्रणभयादद्य न्यूनतयाभ्यासङ्करिष्यामि।

सोमवार, 2 सितंबर 2019

गुरोः शरणङ्गच्छामि

श्वो वाद्ययन्त्रगुरुङ्गन्तास्मि। स्यान्नाम तस्य साहातया वाद्ययन्त्रवादने प्रगतिर्भवेत्। उत्सहेऽहम्।

नेतॄञ्छुश्रूषा

अस्मिन् मासे प्रधानमन्त्र्यागन्ता। जना गुच्छशस्तं श्रोतुं गन्तारः। क आकर्षणः? नेतारस्तु सर्वदा जना यच्छ्रोतुमिच्छन्ति तदेव वदन्ति। तच्छ्रुत्वा जनाः करताडनङ्कुर्वन्ति। एतत्करिष्यामि तत्करिष्यामीत्युक्त्वा मिथ्यावादिनो नेतारो जनान् प्रतारयन्ति। तथापि जनाः सहस्रशस्ताञ्छुश्रूषन्ति। मह्यं तर्कातीतम्।

रविवार, 1 सितंबर 2019

शर्कराप्रसक्तिः

मानवेषु शर्करायाः कीदृशी प्रसक्तिरस्तीति दृष्ट्वा विस्मितोऽहम्। वयमाधिक्येन शर्करां न भुञ्ज्महे। तथापि तनयस्य शर्कराया लिप्सा समधिका। प्रतिदिनं स मिष्टान्नम्, पिष्टकम्, हिमपियूषमित्यादीनि चिखादिषति। आवां तु मितप्रमाणेन तादृशानि मधुराणि भुञ्ज्वहे, तस्मै दद्वश्च परन्तु स यत्किमपीच्छति तस्य पितामहस्तस्मै ददाति, बहुशोऽधिकप्रमाणेन। मम मातापितरौ भोजनस्य गुणागुणान् केवलं स्वादेन विभावयतः। भोजनस्य पौष्टिकांशानां विषये तयोर्ज्ञानं शून्यप्रायम्। अधिकप्रमाणेन रोटिकोदनञ्जग्ध्वा, उत्तमं भोजनं भुक्तमिति तौ चिन्तयतः। मातापित्रोर्गमनात्परं पुनः पुत्रस्य रोटिकामिष्टान्नसेवनं न्यूनीकर्तास्वः।

२०१९-शरदृतुवर्गः-३

अद्य दीर्घसप्ताहान्तवशाद्वर्गो न भविष्यति। अहं पिपाठयिषामि परन्तु दीर्घसप्ताहान्तेषु जनाः प्रवासाय गच्छेयुः। अतो न्यूना जना एवागच्छेयुः। एतत्कारणतो दीर्घसप्ताहान्तेषु वर्गा न क्रियन्ते।

कर्कटः, चिङ्गटः, अभिचिङ्गटश्च

ह्यो पुत्रस्तस्य माता च कर्कटम्, चिङ्गटम्, अभिचिङ्गटञ्चाखादताम्। सः प्रहृष्टोऽभवत्। प्रथमवारं तेन कर्कटचिङ्गटादयः खादितः। अहं मातापितरौ दक्षिणभारतीयभोजनं भक्षणायानयम्। तावपि मुदितावभवताम्।