शनिवार, 31 अगस्त 2019

वाद्ययन्त्रगुरुः

आ वर्षद्वयाद्वाद्ययन्त्रं वादनाय प्रयते। किञ्चित् प्रगतिर्जाता परन्तु प्रश्नशङ्के कं प्रष्टव्ये? विध्यनुसारं वादयामि तथापि ध्वनिः सम्यङ्न भासते। कं प्रष्टव्यम्? अतश्चिन्तयामि यद्धनं व्ययीकृत्य कस्यचन सङ्गीतगुरोः शरणङ्गनतव्यम्। सङ्गीतपाठेभ्यो बहुधनमपेक्ष्यते। योऽत्यधिकधनं नापेक्षते तादृशस्य गुरोरन्वेषणङ्कुर्वन्नस्मि।

कर्कटबुभुक्षुः

आ बहुभ्यो दिनेभ्य आत्मजः कर्कटं बुभुक्षति। मातापितरौ जलजीवानि न खादतः। जलजीवगन्धोऽपि ताभ्याङ्कष्टकरी। अतः पुत्रस्तस्य माता च जलजीवभोजनालयङ्गमयेयमिति चिन्तयामि। अहं मम मातापितरावन्यस्मिन् भोजनालयं नेष्यामीति चिन्तनम्। तावङ्गीकुर्यातामुत नेति द्रष्टव्यम्।

कार्यालये व्यस्तता

गतसप्ताहे कार्यालये व्यस्त आसम्। सामान्यतोऽहमेतावान् व्यस्तो नास्मि परङ्गतसप्ताहो भिन्नः। सम्प्रति बहवैर्जनैरस्माकं तन्त्रांशः प्रयुज्यन्ते। अतः कार्यमधिकायते।

सोमवार, 26 अगस्त 2019

मन्दिरमगच्छाम

शनिवासरे वयं सर्वे जन्माष्टमीमहोत्सवाय मन्दिरमगच्छाम। स्वदेशे पितरौ शुश्रुवतुरस्माकं नगरस्थं मन्दिरं सुन्दरम्। अतस्तयोरिच्छासीन्मन्दिरङ्गन्तव्यमिति। अहं पञ्चदशवर्षेभ्यः पूर्वमगच्छम्। किमपि विशेषमिति मया न स्मृतं मन्दिरविषये। तथापि तौ जिगमिषू। जन्माष्टमीमहोत्सवः समीचीनोऽवसरो यतो तन्मन्दिरं राधाकृष्णमन्दिरम्। अगच्छाम। महत्वृष्टिरपतत्। तेन किञ्चित्क्लेशोऽनुभूतः। तथापि मन्दिरङ्गत्वा तयोः सन्तुष्टिर्जाता।

प्रवासः

यस्मात्कालात् पितरावागतौ तस्मात्कालादेव चिन्तयन्नस्मि तौ प्रवासाय कुत्रापि नेतव्यौ। तावपीच्छतः। ग्रीष्मकाले बहुघर्म आसीत्। कार्येऽपि व्यस्त आसम्। अतो ग्रीष्मकालविरामे नागच्छाम। ह्यः प्रवासाय प्रबन्धाः कृताः। पञ्चजनाः कुत्रापि विमानेन गच्छेयुर्निवासलये च निवसयेयुश्चेद्बहुधनमपेक्ष्यते। परन्तु कुटुम्बस्य सन्तोषायैतदावश्यकम्। अपि च वयं बहुशः प्रवासाय न गच्छामः। प्रायः सर्वे जना ग्रीष्मकाले कुत्रापि गच्छन्ति। पुत्रो वर्धते। तस्य प्रवासाय उत्साहोऽधिकायते। पित्रोर्वयोऽपि वर्धमानम्। तावपि जिगमीषू परन्तु स्वाभ्याङ्गन्तुं साहसङ्कर्तुन्न शक्नुतः। कुटुम्बसूत्रधारस्य ममैव दायित्वं तेषां प्रवासोपक्रमणम्।

रविवार, 25 अगस्त 2019

२०१९-शरदृतुवर्गः-२

अद्य वर्गौ सम्यक्तयाचलिष्टाम्। प्रथमस्तरीयवर्गे दशजना आगमन्। अहं तु केवलं पञ्जजना अपेक्षमान आसम्। दशसु जनेषु चतुर्भिर्जनैर्न पञ्जीकृतम्। ते ‘आडिट्’ कुर्वन्तोऽभूवन्। यद्यपि मम समीपे पुस्तकान्यवर्तिषत तथापि तेभ्यः पुस्तकानि नादां यतः पुस्तकानि न निश्शुल्कानि। यैः पञ्जीकृतं तेभ्य एवादाम्। द्वितीयस्तरीये वर्गे षड्जनैः पञ्जीकृतम्। पञ्जजना आगमन्। सम्भाषणकौशलं वर्धेतेति तेषामिच्छा। तदधिकृत्य तं वर्गं चालयिष्यामि। सामान्यतो गच्छता कालेन छात्रसङ्ख्या न्यूना भवति। केषुचित्सप्ताहेषु कति छात्रा वर्गयोरवशिष्यन्तयिति द्रष्टव्यम्।

शुक्रवार, 23 अगस्त 2019

पित्रन्वेषणम्

साँयकाले सामान्यतः पिता भ्रमणाय गच्छति। पूर्वमेकवारं स मार्गविमूढोऽभवत्। परन्तु कञ्चन सज्जनं दिशं पृष्ट्वा गृहमागच्छत्। अद्यापि साँयकाले सोऽगमत्। सामान्यतः सोऽर्धघण्टाया अधिकं भ्रमणन्न करोति। अद्य स घण्टायाः परमपि न गृहमागमत्। अतोऽहं मम माता च चिन्ताग्रस्तोऽभूव। अस्तमनात्परमन्धकारोऽप्यभूत्। तथापि स गृहन्नागमत्। अहङ्कारयाने तस्यान्वेषणायागमम्। कारयाने चालयति तमावृतमार्गेषु तस्यान्वेषणङ्कष्टकरी। दिष्ट्या तस्य दूरवाण्यागता स गृहेऽस्तीति। प्रतिवेशिना सह मिलित्वा स उद्यानमगमत्। तत्रैवासीत्। मार्गविमूढो नाभूत्।

२०१९-शरदृतुवर्गः-१

भानुवासरे नूतनवर्गावारप्स्येते। अस्मिन् वारं द्वौ वर्गौ पाठयिष्यामि। तन्महते सन्तोषाय यदि छात्रा आगच्छेयुः। एतावत्पर्न्तं प्रथमस्तरीये वर्गे केवलं द्वाभ्यां छात्राभ्यां पञ्जीकृतम्, द्वितीयस्तरीयवर्गे केवलं त्रिभिः। प्रायशो जना अन्तिमक्षणे पञ्जीकुर्वन्ति। तस्मादितोऽप्याशास्ति यतः श्वोऽप्यवशिष्यते। श्वः कति छात्राः पञ्जीकुर्युरिति कुतूहलमस्ति।

गृहयुत कार्यालये

अद्य शुक्रवासरः। कार्यालये यत्राहमुपविशामि तत्र त्रयः पर्यवेक्षका उपविशन्ति (आम्, त्रयः!)। अद्य त्रयोरपि कार्यालये न भवेयुः। तर्हि प्रातस्तरां प्रश्न उदगात्, कार्यालये गन्तव्यमुत गृहादेव कार्यङ्कर्तव्यमिति। गृहात्कार्यङ्करणे लाभा हानयश्च। वाहनसम्मर्दे समयो न क्षेपणीयः, यानेन्धनस्य प्रयोगोऽपि न्यूनो भवति। तेन वायुप्रदूषणो न्यूनायते। इमे तु लाभाः। गृहात्कार्ये कुर्वत्यहं न्यूनतयाहिण्डे यतः कार्यालयस्यापेक्षया गृहं त्वतिलघु। गृहे प्रसाधनगृहं रसवती च निकटवर्ती। कार्यालययेने दूरम्। तेनाटाट्याधिका भवेत्। अतः कार्यालययाधिक्येन व्यायामो लभ्यते। अद्यत्वे गृहे मातापितरावपि वर्तेते। ग्रीष्मकाले पुत्रो गृहयासीत्। तेन तौ दूरदर्शने तयोः कार्यक्रमान्न द्रष्टुमशक्नुतां यतः स आदिनङ्कोलाहलङ्करोति स्म। यद्यहङ्गृहे तिष्ठामि कार्यङ्करोमि च तर्हि तयोर्दूरदर्शनदर्शनेऽहं बाधां भवितुं शक्नुयाम्। ताभ्यां बाधान्न भवेयमपि च व्यायामोऽपि लभ्येतेति विचिन्त्य कार्यालयमागमम्।

बुधवार, 21 अगस्त 2019

द्विचक्रिकासन्दावरणम्

द्विचक्रिकायां विद्यमान आसन्दो नातीवसौख्यकारी। पञ्चदशनिमेषभ्यः परं नितम्बौ पीडितौ भवतः। अतो भार्यया कश्चनावरणः क्रीतः। तदावरणं द्विचक्रिकासन्दे संस्थाप्याद्य घण्टाँय्यावदचालयम्। तेनावरणेन नितम्बपीडा न्यूनीभूता।

द्विचक्रिकायामूष्माङ्कसूचकः प्रामादिकः

द्विचक्रिकायामूष्माङ्कसूचकः प्रामादिको भासते। रोधनशक्तिं वर्धयित्वापि तस्य वेगः सर्वदा समानो वर्तते। यदि रोधनशक्तिरधिका तर्हि निश्चयेनाधिकोष्माङ्का दह्येरन् परन्तु सूचक एतन्न दर्शयति।

मंगलवार, 20 अगस्त 2019

पितापि

ह्यः पितापि द्विचक्रिकामचालयत्। जीवने प्रप्रथमतया स व्यायाममकुरुतेति मन्ये। व्यायामस्त्वेतादृशी क्रिया यदारब्धा तदापि समीचीना। सः केवलं दशनिमेशान् यावद्द्विचक्रिकामचालयत् परन्तु तस्मायेतदप्यधिकं लाभकरञ्च।

अहं द्विचक्रिकायाम्

ह्योऽहं द्विचक्रिकायां सप्ततिनिमेषान् यावदासम्। अविरतं तामचालयम्। तथापि केवलं विंशत्यधिकत्रिशतोष्माङ्का दग्धाः। चलनयन्त्रे घण्टाँय्यावच्चलित्वा पञ्चशताधिकोष्माङ्कान् यापयामि स्म (चलनपट्टिका दशडिग्रिमिता प्रतिकूलं सत्याम्)। द्विचक्रिकायां रोधनशक्तेः समञ्जनङ्कर्तुं शक्यते। रोधनशक्तिरधिका भवेच्चेदधिकायास आवश्यकः। तेनाधिकोष्माङ्का दह्यन्ते। स्यान्नाम मया रोधनशक्तिर्वर्धनीया। अन्यथा दीर्घकालँय्यावद्द्विचक्रिकाञ्चालयित्वापि लाभो न लभ्येत।

सोमवार, 19 अगस्त 2019

पिता द्विचक्रिकायाम्

क्रीताया द्विचक्रिकाया अहमपि प्रयोगङ्करिष्यामीति पित्रोक्तम्। जीवने तेन कदापि द्विचक्रिका नारूढा। सप्ततिवर्षदेशीयः स इति करिष्यतीति ज्ञात्वाश्चर्यमन्वभवम्। करिष्यत्युत नेति द्रष्टव्यम्। न विस्मर्तव्यं सा स्थिरद्विचक्रिका (व्यायामायैव)। तथापि विस्मितोऽहम्। स व्रणितो न भवेदितीश्वरं प्रार्थये।

रविवार, 18 अगस्त 2019

भग्नचलनयन्त्रं वियोजितम्

अस्माकङ्गृहं द्विस्तरीयः। व्यायामालयो द्वितीयस्तरीयेऽस्ति। अतश्चलनयन्त्रमपि द्वितीयस्तरे। तच्चलनयन्त्रं भग्नञ्जातम्। तस्य भारो न्ययूनातिन्यूनं शतकिलोमितः। तत्कथमुपरिष्टादध आनेतव्यमिति समस्या। मातापितरौ तु वृद्धौ। तौ साहाय्यङ्कर्तुन्न शक्नुतः। अहं मम भार्या चाप्येतावान् भारो निच्चैरानेतुन्न शक्नुवः। आवामुपायमेकमकुर्व। चलनयन्त्रं वियोजितम्। वियोज्य तस्योपदशांशा भूताः। तानंशानेकैकशो निच्चैरानैष्व। आ बहुभ्यो दिनेभ्यः कार्यमेतन्मनसि डयदासीत्। अद्य कृत्वोपशमोऽन्वभूव।

द्विचक्रिका क्रीता

व्यायामायावाञ्चलनयन्त्रं प्रयुञ्ज्वहे स्म। मासद्वयात्पूर्वं तच्चलनयन्त्रं भग्नञ्जातम्। तच्चलनयनत्रं दशवर्षदेशीयमासीदतस्तस्य भग्ने न कोऽप्याश्चर्यो न किमपि दुःखम्। नूतनचलनयन्त्रं बहुमूल्यमपेक्षते। अत आवां तत्स्थाने व्यायामाय द्विचक्रिकामक्रीणीव। स्थिरद्विचक्रिका सा। एतावत्पर्यन्तं तु सा सम्यग्भासते। कतिभ्यो दिनेभ्यः सोपयोगिनी भवेदिति द्रक्ष्यावः।

शनिवार, 10 अगस्त 2019

पितुर्हठः

ममेव पितुरपि निद्रासमस्यास्ति। सोऽप्यारात्रि शयितुन्न शक्नोति। अहं तं बोधितवान् यन्मदीयापीयं समस्या। इयं समस्या मया ‘मेग्नीशीयम्-विटामिन्-डी’ जग्ध्वा परिह्रियते। तेनापीमे सेवितव्ये। सोऽवदद्यावच्छक्यमहं निद्रौषधेन विनैव जिजीविषामीति। अहमवदमिमे न निद्रौषधे, इमेऽनिवार्यौ भोजनांशौ, शरीरेऽनयोरभाववशान्निद्रा व्यपयातीति। तथापि स तौ न सेवते।

कश्चत्वारिंशद्वर्षदेशीयः कः सप्ततिवर्षदेशीयः

ह्यः पुत्रस्तस्य मात्रा पितामह्या सह प्रतिवेशिनो गृहङ्गतवानासीत्। गृहेऽहं मम पिता चैवास्व। मदिरापाने क्रियमाणे जीवनविषये सम्भाषणञ्जातम्। जीवने साफल्यमेव लक्ष्यम्, तस्यैव पारम्यमिति पिताभणत्। साफल्यं नाम धनम्, सम्मानः, पदोन्नतिः, विशालगृहम्, दीर्घकारयानम्। इमानि सर्वाणि प्राप्य किं भविष्यतीत्यहमपृच्छम्। मम प्रश्नञ्छ्रुत्वा स विचारविमूढोऽभवत्। कीदृशः प्रश्नोऽयम् - सर्वे जना इमानि वस्तूनीच्छन्ति। एतैः सुखं प्राप्येतेति तस्य विचारसरणिः। अहमवदम् - “अहं मम सुखं भविष्यत्काले प्राप्यमाणेषु वस्तुषु नाधारीकरोमि। यन्मत्सकाशे सम्प्रत्यस्ति तदाधारीकृत्याहं सुखमनुभवामि।” यद्येवं न क्रियेत तर्हि कदापि सुखसन्तोष नानुभूयेते यतो मानवेच्छा अनन्ताः। सोऽवदत् - “एतादृशी विचारसरणिरद्यत्वे न शोभते। साफल्यस्य प्राधान्यमस्ति सुखसन्तोषस्याङ्गता।”। यद्यपि तस्य गृहधनमानादीनां स्थितिः क्लेशरहिता तथापि तेन सुखसन्तोषो नानुभूयेतेऽस्मिन् क आश्चर्यः? अवागोऽहं तस्य मुखमैक्षे। आवयोः कश्चत्वारिंशद्वर्षदेशीयः कः सप्ततिवर्षदेशीय इत्यस्मिंश्चिन्तामग्नोऽभवमहम्।

गुरुवार, 8 अगस्त 2019

द्वैधीभावः

अद्यत्वे कस्मिंश्चिद्द्वैधीभावे निमग्नोऽहम्। जीवने समयो मितप्रमाणेन लभ्यते। तस्य सदुपयोगः करणीय इत्यस्मिन्न कापि विप्रतिपत्तिः। सदुपयोगः क इति प्रश्नः। धनार्जनं सन्तोषार्जनमेतयोः कस्य प्राधान्यम्? यदि प्रथमस्य प्राधान्यं तर्हि मया कार्यमुद्दिश्य प्रयत्नीयं। तदर्थङ्कार्यालये पदोन्नतेः कृते परिश्रमः करणीयः, अधिकवेतनं दददुद्योगं लम्भनीयम्। सन्दर्शनसन्नाहस्य कृते बहूनि पुस्तकानि पठनीयानि, समधिकाभ्यासः करणीयः। यदि द्वितीयस्य प्राधान्यं तर्हि ममाभिरुची उद्दिश्य प्रयत्नीयम्। साँयकाले वाद्ययन्त्राभ्यासः करणीयः, संस्कृतक्षेत्रे कार्यङ्करणीयम्। धनार्जनायाभिरुचिभ्य उभाभ्यां समयो नास्ति। कठिननिर्णयोऽयम्।

रविवार, 4 अगस्त 2019

प्रातराशायागमाम

प्रातस्तरां मम मम पितुश्च भ्रमणाय योजनासीत् परन्तु वृष्टिरभूत्। अतो भ्रमणाय नागमाव। अनन्तरं प्रातराशाय मातापितृभ्यां सह बहिरगमाम। ‘टाकोस्’ अखादिषम्। ताभ्यामरोचन्त। पुत्रोऽपि मुदितः।

शुक्रवार, 2 अगस्त 2019

'अभियुक्त' 'अपराधिन्' शब्दयोर्भेदः

जुलैमासस्य सम्भाषणसन्देशसञ्चिकायामेकं लेखमपठम्। तस्मिँल्लेखे लेखिकयाभियुक्तः ‘अपराधी’ शब्देनाभिहितः। लेखिकयानयोः शब्दयोर्भेदो न ज्ञायतयिति स्पष्टम्। यस्य उपर्यापराधस्याभियोगमस्ति सोऽभियुक्तः। अभियुक्तेन कृतस्यापराधस्य प्रमाणो यदा प्राप्यते तदाभियुक्तोऽपराधी भवति। यदि प्रमाणो न प्राप्यते तर्ह्यभियुक्तेनापराधः कृत उत न कृत इति न ज्ञायते। अतस्तमपराधी वक्तुं न शक्यते।

मासभक्षी बुभुक्षुः

आ दिन्द्वयात् पुत्रः कुक्कुटबर्गरस्य कृतेऽनुरुन्धान आसीत्। भोजनाय बहिर्गन्तव्यमिति सर्वैर्निश्चतिम्। परन्तु मातापितरौ शाकाहारिणौ। यत्र पुत्रो नेतव्यस्तत्र ताभ्याङ्किमपि न प्राप्यते। युष्माभिस्त्रीभिरेव गन्तव्यमिति ताववदताम्। ताभ्यां विना गमनस्य ममेच्छा नासीद्यतस्तौ स्वयमेव कुत्रापि न गच्छतः। केवलमस्माभिः सहैव गच्छतः। निर्मनस्कतया वयमगच्छाम। पुत्रेण कुक्कुटबर्गरङ्खादितम्। सोऽमोदत। मातापितरौ गृहयेवातिष्ठताम्।