मंगलवार, 20 अगस्त 2019

अहं द्विचक्रिकायाम्

ह्योऽहं द्विचक्रिकायां सप्ततिनिमेषान् यावदासम्। अविरतं तामचालयम्। तथापि केवलं विंशत्यधिकत्रिशतोष्माङ्का दग्धाः। चलनयन्त्रे घण्टाँय्यावच्चलित्वा पञ्चशताधिकोष्माङ्कान् यापयामि स्म (चलनपट्टिका दशडिग्रिमिता प्रतिकूलं सत्याम्)। द्विचक्रिकायां रोधनशक्तेः समञ्जनङ्कर्तुं शक्यते। रोधनशक्तिरधिका भवेच्चेदधिकायास आवश्यकः। तेनाधिकोष्माङ्का दह्यन्ते। स्यान्नाम मया रोधनशक्तिर्वर्धनीया। अन्यथा दीर्घकालँय्यावद्द्विचक्रिकाञ्चालयित्वापि लाभो न लभ्येत।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें