गुरुवार, 8 अगस्त 2019

द्वैधीभावः

अद्यत्वे कस्मिंश्चिद्द्वैधीभावे निमग्नोऽहम्। जीवने समयो मितप्रमाणेन लभ्यते। तस्य सदुपयोगः करणीय इत्यस्मिन्न कापि विप्रतिपत्तिः। सदुपयोगः क इति प्रश्नः। धनार्जनं सन्तोषार्जनमेतयोः कस्य प्राधान्यम्? यदि प्रथमस्य प्राधान्यं तर्हि मया कार्यमुद्दिश्य प्रयत्नीयं। तदर्थङ्कार्यालये पदोन्नतेः कृते परिश्रमः करणीयः, अधिकवेतनं दददुद्योगं लम्भनीयम्। सन्दर्शनसन्नाहस्य कृते बहूनि पुस्तकानि पठनीयानि, समधिकाभ्यासः करणीयः। यदि द्वितीयस्य प्राधान्यं तर्हि ममाभिरुची उद्दिश्य प्रयत्नीयम्। साँयकाले वाद्ययन्त्राभ्यासः करणीयः, संस्कृतक्षेत्रे कार्यङ्करणीयम्। धनार्जनायाभिरुचिभ्य उभाभ्यां समयो नास्ति। कठिननिर्णयोऽयम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें