शुक्रवार, 2 अगस्त 2019

मासभक्षी बुभुक्षुः

आ दिन्द्वयात् पुत्रः कुक्कुटबर्गरस्य कृतेऽनुरुन्धान आसीत्। भोजनाय बहिर्गन्तव्यमिति सर्वैर्निश्चतिम्। परन्तु मातापितरौ शाकाहारिणौ। यत्र पुत्रो नेतव्यस्तत्र ताभ्याङ्किमपि न प्राप्यते। युष्माभिस्त्रीभिरेव गन्तव्यमिति ताववदताम्। ताभ्यां विना गमनस्य ममेच्छा नासीद्यतस्तौ स्वयमेव कुत्रापि न गच्छतः। केवलमस्माभिः सहैव गच्छतः। निर्मनस्कतया वयमगच्छाम। पुत्रेण कुक्कुटबर्गरङ्खादितम्। सोऽमोदत। मातापितरौ गृहयेवातिष्ठताम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें