सोमवार, 19 अगस्त 2019

पिता द्विचक्रिकायाम्

क्रीताया द्विचक्रिकाया अहमपि प्रयोगङ्करिष्यामीति पित्रोक्तम्। जीवने तेन कदापि द्विचक्रिका नारूढा। सप्ततिवर्षदेशीयः स इति करिष्यतीति ज्ञात्वाश्चर्यमन्वभवम्। करिष्यत्युत नेति द्रष्टव्यम्। न विस्मर्तव्यं सा स्थिरद्विचक्रिका (व्यायामायैव)। तथापि विस्मितोऽहम्। स व्रणितो न भवेदितीश्वरं प्रार्थये।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें