शुक्रवार, 23 अगस्त 2019

पित्रन्वेषणम्

साँयकाले सामान्यतः पिता भ्रमणाय गच्छति। पूर्वमेकवारं स मार्गविमूढोऽभवत्। परन्तु कञ्चन सज्जनं दिशं पृष्ट्वा गृहमागच्छत्। अद्यापि साँयकाले सोऽगमत्। सामान्यतः सोऽर्धघण्टाया अधिकं भ्रमणन्न करोति। अद्य स घण्टायाः परमपि न गृहमागमत्। अतोऽहं मम माता च चिन्ताग्रस्तोऽभूव। अस्तमनात्परमन्धकारोऽप्यभूत्। तथापि स गृहन्नागमत्। अहङ्कारयाने तस्यान्वेषणायागमम्। कारयाने चालयति तमावृतमार्गेषु तस्यान्वेषणङ्कष्टकरी। दिष्ट्या तस्य दूरवाण्यागता स गृहेऽस्तीति। प्रतिवेशिना सह मिलित्वा स उद्यानमगमत्। तत्रैवासीत्। मार्गविमूढो नाभूत्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें