शनिवार, 10 अगस्त 2019

कश्चत्वारिंशद्वर्षदेशीयः कः सप्ततिवर्षदेशीयः

ह्यः पुत्रस्तस्य मात्रा पितामह्या सह प्रतिवेशिनो गृहङ्गतवानासीत्। गृहेऽहं मम पिता चैवास्व। मदिरापाने क्रियमाणे जीवनविषये सम्भाषणञ्जातम्। जीवने साफल्यमेव लक्ष्यम्, तस्यैव पारम्यमिति पिताभणत्। साफल्यं नाम धनम्, सम्मानः, पदोन्नतिः, विशालगृहम्, दीर्घकारयानम्। इमानि सर्वाणि प्राप्य किं भविष्यतीत्यहमपृच्छम्। मम प्रश्नञ्छ्रुत्वा स विचारविमूढोऽभवत्। कीदृशः प्रश्नोऽयम् - सर्वे जना इमानि वस्तूनीच्छन्ति। एतैः सुखं प्राप्येतेति तस्य विचारसरणिः। अहमवदम् - “अहं मम सुखं भविष्यत्काले प्राप्यमाणेषु वस्तुषु नाधारीकरोमि। यन्मत्सकाशे सम्प्रत्यस्ति तदाधारीकृत्याहं सुखमनुभवामि।” यद्येवं न क्रियेत तर्हि कदापि सुखसन्तोष नानुभूयेते यतो मानवेच्छा अनन्ताः। सोऽवदत् - “एतादृशी विचारसरणिरद्यत्वे न शोभते। साफल्यस्य प्राधान्यमस्ति सुखसन्तोषस्याङ्गता।”। यद्यपि तस्य गृहधनमानादीनां स्थितिः क्लेशरहिता तथापि तेन सुखसन्तोषो नानुभूयेतेऽस्मिन् क आश्चर्यः? अवागोऽहं तस्य मुखमैक्षे। आवयोः कश्चत्वारिंशद्वर्षदेशीयः कः सप्ततिवर्षदेशीय इत्यस्मिंश्चिन्तामग्नोऽभवमहम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें