सोमवार, 26 अगस्त 2019

प्रवासः

यस्मात्कालात् पितरावागतौ तस्मात्कालादेव चिन्तयन्नस्मि तौ प्रवासाय कुत्रापि नेतव्यौ। तावपीच्छतः। ग्रीष्मकाले बहुघर्म आसीत्। कार्येऽपि व्यस्त आसम्। अतो ग्रीष्मकालविरामे नागच्छाम। ह्यः प्रवासाय प्रबन्धाः कृताः। पञ्चजनाः कुत्रापि विमानेन गच्छेयुर्निवासलये च निवसयेयुश्चेद्बहुधनमपेक्ष्यते। परन्तु कुटुम्बस्य सन्तोषायैतदावश्यकम्। अपि च वयं बहुशः प्रवासाय न गच्छामः। प्रायः सर्वे जना ग्रीष्मकाले कुत्रापि गच्छन्ति। पुत्रो वर्धते। तस्य प्रवासाय उत्साहोऽधिकायते। पित्रोर्वयोऽपि वर्धमानम्। तावपि जिगमीषू परन्तु स्वाभ्याङ्गन्तुं साहसङ्कर्तुन्न शक्नुतः। कुटुम्बसूत्रधारस्य ममैव दायित्वं तेषां प्रवासोपक्रमणम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें