शुक्रवार, 2 अगस्त 2019

'अभियुक्त' 'अपराधिन्' शब्दयोर्भेदः

जुलैमासस्य सम्भाषणसन्देशसञ्चिकायामेकं लेखमपठम्। तस्मिँल्लेखे लेखिकयाभियुक्तः ‘अपराधी’ शब्देनाभिहितः। लेखिकयानयोः शब्दयोर्भेदो न ज्ञायतयिति स्पष्टम्। यस्य उपर्यापराधस्याभियोगमस्ति सोऽभियुक्तः। अभियुक्तेन कृतस्यापराधस्य प्रमाणो यदा प्राप्यते तदाभियुक्तोऽपराधी भवति। यदि प्रमाणो न प्राप्यते तर्ह्यभियुक्तेनापराधः कृत उत न कृत इति न ज्ञायते। अतस्तमपराधी वक्तुं न शक्यते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें