रविवार, 18 अगस्त 2019

द्विचक्रिका क्रीता

व्यायामायावाञ्चलनयन्त्रं प्रयुञ्ज्वहे स्म। मासद्वयात्पूर्वं तच्चलनयन्त्रं भग्नञ्जातम्। तच्चलनयनत्रं दशवर्षदेशीयमासीदतस्तस्य भग्ने न कोऽप्याश्चर्यो न किमपि दुःखम्। नूतनचलनयन्त्रं बहुमूल्यमपेक्षते। अत आवां तत्स्थाने व्यायामाय द्विचक्रिकामक्रीणीव। स्थिरद्विचक्रिका सा। एतावत्पर्यन्तं तु सा सम्यग्भासते। कतिभ्यो दिनेभ्यः सोपयोगिनी भवेदिति द्रक्ष्यावः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें