शुक्रवार, 23 अगस्त 2019

गृहयुत कार्यालये

अद्य शुक्रवासरः। कार्यालये यत्राहमुपविशामि तत्र त्रयः पर्यवेक्षका उपविशन्ति (आम्, त्रयः!)। अद्य त्रयोरपि कार्यालये न भवेयुः। तर्हि प्रातस्तरां प्रश्न उदगात्, कार्यालये गन्तव्यमुत गृहादेव कार्यङ्कर्तव्यमिति। गृहात्कार्यङ्करणे लाभा हानयश्च। वाहनसम्मर्दे समयो न क्षेपणीयः, यानेन्धनस्य प्रयोगोऽपि न्यूनो भवति। तेन वायुप्रदूषणो न्यूनायते। इमे तु लाभाः। गृहात्कार्ये कुर्वत्यहं न्यूनतयाहिण्डे यतः कार्यालयस्यापेक्षया गृहं त्वतिलघु। गृहे प्रसाधनगृहं रसवती च निकटवर्ती। कार्यालययेने दूरम्। तेनाटाट्याधिका भवेत्। अतः कार्यालययाधिक्येन व्यायामो लभ्यते। अद्यत्वे गृहे मातापितरावपि वर्तेते। ग्रीष्मकाले पुत्रो गृहयासीत्। तेन तौ दूरदर्शने तयोः कार्यक्रमान्न द्रष्टुमशक्नुतां यतः स आदिनङ्कोलाहलङ्करोति स्म। यद्यहङ्गृहे तिष्ठामि कार्यङ्करोमि च तर्हि तयोर्दूरदर्शनदर्शनेऽहं बाधां भवितुं शक्नुयाम्। ताभ्यां बाधान्न भवेयमपि च व्यायामोऽपि लभ्येतेति विचिन्त्य कार्यालयमागमम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें