बुधवार, 27 फ़रवरी 2019

कूहा

अद्य वातावरणे कूहा प्रसृता। दूरदर्शने सर्वदा आडम्बरेण निगद्यते। भारतस्यापेक्षयेयङ्कूहा स्वल्पा। किञ्चिदवधेयं परङ्किमपि द्रष्टुन्न शक्यते स्थितिर्नैतादृशी।

मंगलवार, 26 फ़रवरी 2019

कार्यालये साहाय्यम्

अद्यत्वे कार्यालये केनचिन्नूतनकौशलेन कार्यं साधयितुं प्रयतेऽहम्। कार्यमपि साधनीयङ्कौशलमप्यधिगन्तव्यम्। तदर्थञ्चिरकालोऽपेक्ष्यते। ह्य एकः सहकरी मम साहाय्यमकरोत्। तस्य साहाय्येन कार्यं शीघ्रतया कर्तुमशक्नवम्। कार्यस्य केचनांशा अवगत्या विनाकरवम्। अद्य तानंशानवगमिष्यामि येन भाविनि काले तादृशङ्कार्यं साहाय्येन विना कर्तुं शक्ष्यामि। मम सहकरी स्वीयस्य कार्यं व्याक्षिप्य मम साहाय्यमकरोदनेन तस्मै कार्तज्ञ्यमनुभवामि।

रविवार, 24 फ़रवरी 2019

शीतसहनशीलता

शीतकालेऽहं सुतरां शैत्यमनुभवामि। द्वे युतके तयोरुपरि स्वेदकं, पादयोः पादकोषौ। इयं स्थितिस्तु गृहयेव यत्रोष्णयन्त्रङ्गृहमूष्णीकरोति। मम पुत्रः विपर्यस्तः। स सर्वदात्यूष्णमनुभवति। गृहेऽपदार्थयुतकं परिधीय सर्वत्राटति। अनावृताभ्यां पादाभ्यां गेहस्य कुट्टिमे सञ्चरति। अद्य कल्यं सार्धचतुर्वादने स मामाह्वत्। अत्यूष्णतानुभवामीत्यवादीत्। अहं तस्य युतकं पर्यवर्तिषि। यद्यपि स मम पुत्रस्तथाप्यावयोः शीतसहनशीलते भिन्ने।

शनिवार, 23 फ़रवरी 2019

छात्रेभ्यः परीक्षाः

प्रतिसप्ताहं मया छात्रेभ्यः परीक्षा आयोज्यन्ते। सर्वे विद्यार्थिन उत्साहेन परीक्षासु भागं वहन्तीति सन्तोषकरिणी वार्ता। परिक्षाभिरहं तेषां ज्ञानस्तरं द्रष्टुं शक्नोमि। प्रायः सर्वे जना गभीरतया पठन्तीति स्पष्टम्।

काफ्यापणे चतुरङ्गम्

पुत्रो गृहे चतुरङ्गन्न क्रीडति। स चतुरङ्गङ्क्रीडेदिति मम वाञ्छा। स काफ्यापणञ्जिगमिषति। तत्र किमपि चिखादिषति। अहं तं बोधयामि तत्र गन्तुमिष्येत चेच्चतुरङ्गन्नेतव्यम्। यदि तत्र चतुरङ्गङ्क्रीडेत्तर्हि खाद्यं प्राप्येत। एतस्माल्लोभादेव स चतुरङ्गङ्क्रीडति। तस्याचरणे सुपरिवर्तनं दृश्यते। सम्प्रति मन्त्रिणि हन्यमाने स न क्रन्दति यतो हि स जानाति मन्त्रिणि हनने सत्यपि स विजेता भवितुं शक्नोति।

वसन्तर्तुवर्गः-२०१९-१-६

श्वस्तने वर्गे पाठनीयानि सर्वनामानि -

तद्, एतद्, किम् (सर्वेषु लिङ्गेषु सर्वासु विभक्तिषु)
अस्मद्, भवत्, भवती

रविवार, 17 फ़रवरी 2019

महत्तमङ्कौशलम्

जीवने महत्तमङ्कौशलङ्किम्? धनार्जनम्? अपरलिङ्गमानवं वषीकरणम्? सर्वेषां प्रीतिपात्रं भवनम्? सर्वेषु मनस्वितमं भवनम्? नैव। एकेन कौशलेनैव सर्वाणि कौशलानि लब्धुं शक्यन्ते। एतत्कौशलमस्ति स्वाध्ययनम्। कस्मैचिदपि नूतनकौशलाय कथं यतेय किङ्किङ्कुर्याम्, किं पठनीयम्, कियत्पठनीयम्, कथमभ्यासः करणीयो यदि एतत्सर्वमवगम्येत तर्हि किमपि कर्तुं शक्यते यतोऽद्यत्वे स्वाध्ययनायान्तर्जालेऽनन्ताः पाठा वर्तन्ते। जीवने यदि सर्वदा स्वाध्ययनङ्कुर्याम तर्हि किमपि नूतनकौशलं साधयितुं शक्नुमः। नूतनकौशलमिष्यते चेत्कस्यचिच्छिक्षकस्य प्रतीक्षा न करणीया। स्वाध्ययनङ्करणीयम्। प्रश्नाः संशया भवेयुश्चेत् कञ्चित्पारङ्गतमभ्युपगत्य संशया निवारणीयाः।

शनिवार, 16 फ़रवरी 2019

पुरातन्यः स्मृतयः

‘एमेज़ोन’ इति दूरदर्शनवाहिन्यां बहूनि हिन्दीचलनचित्राणि वर्तन्ते। प्रायः सर्वाणि पुरातनानि चलनचित्राणि। षष्टीदशकान्नवतिदशकपर्यन्तम्। बहूनि चलनचित्राणि बाल्यकाले भारतेऽपश्यम्। आ बहुभ्यो वर्षेभ्य एनानि चलनचित्राणि न दृष्टवान्। अद्यत्वे तानि दृष्ट्वा पुरातन्यः स्मृतयो मनसि पुनरागच्छन्ति। महान् सन्तोषोऽनुभवामि बाल्यकालं स्मरामि च।

मंगलवार, 12 फ़रवरी 2019

चषकपरिमितजलेन मेग्नीशीयम्

सुषुप्तिः प्रापनाय मम सङ्घर्षस्तु भवद्भिः पूर्वज्ञात एव (विषयेऽस्मिन्नहं बहुवारं पूर्वमलिखम्)। सामान्यता रात्रावहमधिकात्यधिकं पञ्चघण्टामात्रं निद्रां प्राप्नोमि। मेग्नीशीयम्-विटामिन्डी च सेवनीययित्यस्य विषयेऽपि पूर्वमलिखम्। परन्तु तयोः सेवनस्यनन्तरमपि मम निद्रासङ्घर्षोऽनुवर्तते। गतद्वयोर्दिनयोरहमेकं परिवर्तनङ्कृतवान्। निद्रायाः पूर्वं यदा मेग्नीशीयमं सेवे तर्हि चषकपरिमितेन जलेन सह सेवे। पूर्वमहङ्केवलं लवमितेन जलेन सेवे स्म। गात्रे मेग्नीशीयमस्य विलीनाय पर्याप्तजलमावश्यकम्। चषकपरिमितेन जलेन मेग्नीशीयमे सेवति निद्रा दीर्घा जाता। अधिकजलपानाद्मध्यरात्रौ प्रसाधनगृहङ्गन्तव्यं परन्त्वनन्तरं पुनः स्वपितुं शक्नोमि। अद्यारभ्य निद्रायाः पूर्वञ्चषकमितेन जलेनैव मेग्नीशीयमं सेविष्ये न तु लेशमात्रञ्जलेन।

सोमवार, 11 फ़रवरी 2019

वर्गे नूतनविषयौ

गतद्वयोः सप्ताहयोर्वर्गे नूतनविषयावपाठयम् - शतृप्रत्यय आत्मनेपदिधातवश्च। केषाञ्चिच्छात्राणां वर्तमानो ज्ञानस्तरः समीचीनः। ता नैरस्यन्नानुभवेयुरिति कारणेन नूतनविषयान् पिपाठयिषामि। सर्वदा प्रथमस्तरीयान् विषयान् पाठयति सत्यहमपि नैरस्यमनुभवामि। एतस्माच्छात्रेषूत्साहो दृश्यते। तेषां स्तरोऽपि वर्धते।

रविवार, 10 फ़रवरी 2019

प्रतिवेशिनो जन्मदिवसोत्सवः

ह्यः प्रतिवेशिनः पुत्रस्य जन्मदिवसोत्सवमगच्छाम। पुत्रस्तस्य माता च चतस्रो घण्टा यावत्तत्रातिष्ठताम्। अहङ्घण्टाद्वयं पश्चात् प्रत्यागच्छम्। स कुटुम्ब इथ्योपियादेशीयः। तत्रत्यं भोजनमखादाम। स्वादु भोजनम्। अत्युत्तमोत्सव आसीत्। पुत्रस्तु विशेषतोऽरमत।

शनिवार, 9 फ़रवरी 2019

नूतनकौशलम्

कार्यालये मदीये दले चत्वारोऽन्ये जनाः सन्ति। एतावत्पर्यन्तं तेषां मम च प्रकल्पौ भिन्नौ। मम प्रकल्पः पर्यवसितः। इतःपरमहं तेषां प्रकल्पे साहाय्यङ्करिष्यामि। ये तन्त्रांशास्तैः प्रयुज्यमानास्तानहं पूर्वङ्कदापि नोपयुक्तवान्। अतो नूतनकौशलं सम्पादनीयम्। नूतनकौशलमर्जनाय महदायासोऽपेक्ष्यते परमेतत्तु ममैव हिताय यतः साम्प्रतिककाले यो नूतनकौशलन्नर्जयति स निष्प्रयोजकं भवेत्। मम दलो मामुपयोगिसदस्यरूपेण पश्येदेतदर्थं प्रयतेऽहम्।

बुधवार, 6 फ़रवरी 2019

घण्टाँय्यावद्वाहनसम्मर्दः

सामान्यतो गृहात्कार्यालयपर्यन्तँय्यात्रा वाहनेन विंशतिर्निमेषपरिमिता। अद्य सैव यात्रा घण्टापरिमिता जाता। मार्गे वाहनघट्टनमभूदिति प्रत्येमि। किमपि न दृष्टं परँय्यदाकदाप्येतादृशो विलम्बो दृश्यते तदेव कारणम्। अपघाते कोऽपि न व्रणितो मृतो वेत्याशासे। अस्मासु वाहनसम्मर्दे सत्सु कीदृशौ सँय्यमो धैर्यञ्च स्त इति द्रष्टुं शक्यते। एतस्यामवस्थायाङ्कोपावसादादयो जायन्ते। एतन्न भवेदित्यहं प्रयते यतः कस्यापि न दोषः। एतादृशा लघुघटनास्तु भवन्त्येव।

सोमवार, 4 फ़रवरी 2019

शतृप्रत्ययः

गतवर्गे छात्राञ्छतृप्रत्ययमपाठयम्। छात्रैरुत्साहेन पठितः स विषयः। छात्राणाङ्कृते परीक्षामपि रचितवान्। यदि ते तां यथार्थङ्कुर्युस्तर्हि सन्तुष्टं भवेयम्।