मंगलवार, 12 फ़रवरी 2019

चषकपरिमितजलेन मेग्नीशीयम्

सुषुप्तिः प्रापनाय मम सङ्घर्षस्तु भवद्भिः पूर्वज्ञात एव (विषयेऽस्मिन्नहं बहुवारं पूर्वमलिखम्)। सामान्यता रात्रावहमधिकात्यधिकं पञ्चघण्टामात्रं निद्रां प्राप्नोमि। मेग्नीशीयम्-विटामिन्डी च सेवनीययित्यस्य विषयेऽपि पूर्वमलिखम्। परन्तु तयोः सेवनस्यनन्तरमपि मम निद्रासङ्घर्षोऽनुवर्तते। गतद्वयोर्दिनयोरहमेकं परिवर्तनङ्कृतवान्। निद्रायाः पूर्वं यदा मेग्नीशीयमं सेवे तर्हि चषकपरिमितेन जलेन सह सेवे। पूर्वमहङ्केवलं लवमितेन जलेन सेवे स्म। गात्रे मेग्नीशीयमस्य विलीनाय पर्याप्तजलमावश्यकम्। चषकपरिमितेन जलेन मेग्नीशीयमे सेवति निद्रा दीर्घा जाता। अधिकजलपानाद्मध्यरात्रौ प्रसाधनगृहङ्गन्तव्यं परन्त्वनन्तरं पुनः स्वपितुं शक्नोमि। अद्यारभ्य निद्रायाः पूर्वञ्चषकमितेन जलेनैव मेग्नीशीयमं सेविष्ये न तु लेशमात्रञ्जलेन।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें