मंगलवार, 26 फ़रवरी 2019

कार्यालये साहाय्यम्

अद्यत्वे कार्यालये केनचिन्नूतनकौशलेन कार्यं साधयितुं प्रयतेऽहम्। कार्यमपि साधनीयङ्कौशलमप्यधिगन्तव्यम्। तदर्थञ्चिरकालोऽपेक्ष्यते। ह्य एकः सहकरी मम साहाय्यमकरोत्। तस्य साहाय्येन कार्यं शीघ्रतया कर्तुमशक्नवम्। कार्यस्य केचनांशा अवगत्या विनाकरवम्। अद्य तानंशानवगमिष्यामि येन भाविनि काले तादृशङ्कार्यं साहाय्येन विना कर्तुं शक्ष्यामि। मम सहकरी स्वीयस्य कार्यं व्याक्षिप्य मम साहाय्यमकरोदनेन तस्मै कार्तज्ञ्यमनुभवामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें