रविवार, 17 फ़रवरी 2019

महत्तमङ्कौशलम्

जीवने महत्तमङ्कौशलङ्किम्? धनार्जनम्? अपरलिङ्गमानवं वषीकरणम्? सर्वेषां प्रीतिपात्रं भवनम्? सर्वेषु मनस्वितमं भवनम्? नैव। एकेन कौशलेनैव सर्वाणि कौशलानि लब्धुं शक्यन्ते। एतत्कौशलमस्ति स्वाध्ययनम्। कस्मैचिदपि नूतनकौशलाय कथं यतेय किङ्किङ्कुर्याम्, किं पठनीयम्, कियत्पठनीयम्, कथमभ्यासः करणीयो यदि एतत्सर्वमवगम्येत तर्हि किमपि कर्तुं शक्यते यतोऽद्यत्वे स्वाध्ययनायान्तर्जालेऽनन्ताः पाठा वर्तन्ते। जीवने यदि सर्वदा स्वाध्ययनङ्कुर्याम तर्हि किमपि नूतनकौशलं साधयितुं शक्नुमः। नूतनकौशलमिष्यते चेत्कस्यचिच्छिक्षकस्य प्रतीक्षा न करणीया। स्वाध्ययनङ्करणीयम्। प्रश्नाः संशया भवेयुश्चेत् कञ्चित्पारङ्गतमभ्युपगत्य संशया निवारणीयाः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें