रविवार, 24 फ़रवरी 2019

शीतसहनशीलता

शीतकालेऽहं सुतरां शैत्यमनुभवामि। द्वे युतके तयोरुपरि स्वेदकं, पादयोः पादकोषौ। इयं स्थितिस्तु गृहयेव यत्रोष्णयन्त्रङ्गृहमूष्णीकरोति। मम पुत्रः विपर्यस्तः। स सर्वदात्यूष्णमनुभवति। गृहेऽपदार्थयुतकं परिधीय सर्वत्राटति। अनावृताभ्यां पादाभ्यां गेहस्य कुट्टिमे सञ्चरति। अद्य कल्यं सार्धचतुर्वादने स मामाह्वत्। अत्यूष्णतानुभवामीत्यवादीत्। अहं तस्य युतकं पर्यवर्तिषि। यद्यपि स मम पुत्रस्तथाप्यावयोः शीतसहनशीलते भिन्ने।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें