शनिवार, 9 फ़रवरी 2019

नूतनकौशलम्

कार्यालये मदीये दले चत्वारोऽन्ये जनाः सन्ति। एतावत्पर्यन्तं तेषां मम च प्रकल्पौ भिन्नौ। मम प्रकल्पः पर्यवसितः। इतःपरमहं तेषां प्रकल्पे साहाय्यङ्करिष्यामि। ये तन्त्रांशास्तैः प्रयुज्यमानास्तानहं पूर्वङ्कदापि नोपयुक्तवान्। अतो नूतनकौशलं सम्पादनीयम्। नूतनकौशलमर्जनाय महदायासोऽपेक्ष्यते परमेतत्तु ममैव हिताय यतः साम्प्रतिककाले यो नूतनकौशलन्नर्जयति स निष्प्रयोजकं भवेत्। मम दलो मामुपयोगिसदस्यरूपेण पश्येदेतदर्थं प्रयतेऽहम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें