रविवार, 16 जुलाई 2017

निर्मनस्केन न जीव

अस्मिञ्जगत्यधिकतमा जना अज्ञानावस्थायां तेषाञ्जीवनानि यापयन्ति। ते न जानन्त्यत् तयुपभोक्तार इव जीवन्तः सन्ति। तेऽन्तर्जाले दूरदर्शने च बहवः होरा व्यर्थंकुर्वन्ति। एते माध्यमयुपयुक्ताः प्रयोजना आवश्यँव्वर्तन्ते परन्तु तेऽनुपयुक्तासु वार्तास्वेव समयं व्ययङ्कुर्वन्ति। विज्ञापनैः प्रभावित्वा ते बहूनि वस्तूनि क्रीणन्ति। यद्यपि तानि वस्तूनि नानिवार्यानि तथापि ते तेषु वस्तुषु धनं व्ययन्ति। भोजनकालेऽपि तेऽसञ्चिन्त्य खाद्यपदार्थं भुञ्जन्ति। खाद्यमानानि पक्वानानि तेषामारोग्यँव्वर्धयेयुरुत न ते न चिन्तयन्ति। एतानि लक्षणानि तानुपभोक्तारः कारयन्ति। ते निर्मातारः भवन्तु। समाजाय कश्चन योगदानङ्करणीयम्।उपयोगीसूचना ज्ञानं वोपेता लेखा लिखत। एताल्लेखान् पठितुमन्यान् कल्याणं भवेत्। न्यूनतँव्वस्तूनि क्रीत्वा मानसिकतुमुलं न्यूनङ्करणीयम्। निर्मनस्केन न भुञ्जत। किमिदं भोजनं मम शरीराय पोषणं दास्यतीति चिन्तनं पश्चादेव मुखे भोजनं स्थापयतु। निर्मनस्केन जीवनं मा यापय। कथञ्जीवनञ्जीव्येतिति चिन्तयन्तदानुसारञ्जीव।

शुक्रवार, 14 जुलाई 2017

कार्यालये स्थितिः

पूर्वमहमकथयँय्यदीश्वरकृपया मम कार्यालयस्य कार्ये कोऽप्यद्वेगो नास्ति। इदं सत्यं मिथ्यापि च। कार्याय मम बहवः होरा यापयितुं नानिवार्यः। अनेन कारणेनोद्वेगो नास्ति परन्तु यङ्कार्यं मया क्रियमाणं तमन्यतरदलेष्ववलम्बितम्। अमी दला आवाम् (अहं मम सहकर्ता च) कापि सहायता न प्रददति। यङ्कार्यमीषां दलानां सहायता क्षणमात्रे कुर्यात् तङ्करणे मया बहवो दिवसा व्यययानि। अस्मात्कारणात् कार्यालयस्य कार्यात् तृप्तिर्न प्राप्नोमि। कदाचिदहं बहवः प्रयत्नाः कृत्वान्यानां दलानां सहायता विना तत्कार्यङ्कर्तुं शक्नोति परन्तु किमेतादृशा विधिरुचिता? अस्यां विधेः कार्यङ्करणे कोऽप्यानन्दो नास्ति। अन्ये दला अप्यमोद्यगाय कार्याणि कुर्वन्ति तत्किमर्थं ते सहायता न ददति? किमर्थमहं भित्तौ मम शिरस्तुदेयम्? अहं भीषणप्रयत्ना न परिहरामि परं ते प्रयत्ना अर्थपूर्णा भवेयुरिति मयापेक्षितम्। यदि तेऽर्थहीनास्तर्ह्यहं मामकेन समयेन किञ्चिदन्यङ्कार्यङ्करिष्यामि।

गुरुवार, 13 जुलाई 2017

भविष्ये किमस्ति?

काले काले सर्वेऽपि तेषां भविष्यविषये चिन्तयन्ते। यद्यपि विद्वांसः कथयन्ति यद्वर्तमानकालैव जीव्येद्भविष्यकालस्य विषये न चिन्तनीयं तथाप्यहङ्काले काले भविष्यकालविषये चिन्तयामि। परन्तु नितरां न ह्यं विदुषानां मत्त्या सहमतोऽस्मि। यतर्यानि कार्याण्यहं प्रतिदिनङ्करोमि तानि मम वर्तमानभविष्यकालयोरभिस्पृशन्ति। अत एतादृशाेषु कार्येषु मया विशेषवधानं दातव्यम्। तथा मदीये भविष्यकाले किमस्ति? इतःपरं दशवर्षेभ्यः पश्चाद्मम जीवनङ्कथं भविता? अहं प्रतिदिनं व्याायामं ध्यानञ्च करोमि। किं मम शारीरिकमान्सिकावस्थे सुष्ठु भवितारावुत ते क्षीणे भवितारौ हीदानीमहं रात्रावष्टभ्यः होराभ्यः स्वपितुं न शक्नोमि। किमहँव्वाद्ययन्त्रवादने कुशलं भवितास्मि? किमहं तन्त्रांशज्ञ एव भवितास्मि? किमहमस्मिन् गृहैव वसितास्मि? किमहं संस्कृतभाषायां प्रवाहवाची भवितास्मि? किं मित्रैः सह संस्कृते समभाषणङ्कर्तास्मि? दशवर्षाणि प्राग्ये निर्णया मयाक्रियन् किं ते साधुसम्यग्च सिद्धयिष्यन्ति? कदाचिदेते निर्णया सम्यग्न सिद्धयिष्यन्ति परन्त्वह्यँयथाभिरुचिर्जीवनंजीवमिति तृप्तिर्भवितेत्याशासे।

बुधवार, 5 जुलाई 2017

गतरात्रावहमष्टभ्यो होराभ्योऽशयि

गतरात्रावहमष्टभ्यो होराभ्योऽशयि। अस्मात्कारणादद्याहमालस्यं नानुभवामि। तत्स्थाने मय्युत्साहशक्त्यवर्तिष्ट। प्रतिरात्रावहमष्टभ्यो होराभ्यः शयिषीय!

मंगलवार, 4 जुलाई 2017

किमर्थं विश्रामो न लभ्यते

दिष्ट्येश्वरकृपया मम जीवनं सफलं सुखमयञ्च। मामके जीवने कोऽपि भीकरसमस्या नास्ति। कार्यालये कार्यमप्युद्विग्नग्रस्तं नास्ति। गृहे मम पुत्रो भार्या च कुशलञ्जीवनं सञ्चरतः। मदीया या अभिरूचयः सन्ति ता अहङ्कयाचित् समस्यया विना निर्वाहः करोमि। वाद्ययन्तरँव्वादयामि, बहुशः पुस्तकानि पठामि, ध्यानङ्करोमि, व्यायामङ्करोमि, सङ्गणके दूरदर्शने च बहवो होरा न यापयामि। दिने विश्रामाय समयोऽपि वर्तते। परन्तु मया विश्रामं न प्राप्तम्। रात्रौ सार्धत्रिवादने बोधयामि। किमर्थमष्टभ्यः होराभ्यो निद्रान्न लभ्यते मया? अद्यत्वेऽन्तर्जालमाध्यमे किमपि पठितुं शक्यते। कदाचिदहं सदा समयस्य सदुुपयोगङ्कर्तुमिच्छामि नूतना कलाधिजिगमिषामि च । कदाचिदस्मात् कारणान्मम मनस्सदोत्साहितः। मनस्सदैव किञ्चिच्चिन्तने व्यस्तः। अस्मै निवारणायाहं प्रतिदिनं ध्यानङ्करोमि परन्तु ध्यानङ्क्रियायामेवाहमतीवुत्सुको जातः। नानाप्रकारा विचाराश्चिन्तयामि। ते विचारा महत्वपूर्णापि ना सन्ति। तेऽनुपयोगाः। तदकिमर्थं मनः शान्तिन्न लभ्यते। निद्राभावादहं मम जीवनमल्पङ्कुर्वन्नस्मीति मम मनसि भयो जातः। पूर्वस्मिँल्लेखेऽहं सुखमयदीर्घजीवनाय विधिरलिखमिति सोल्लुण्ठम्।