मंगलवार, 4 जुलाई 2017

किमर्थं विश्रामो न लभ्यते

दिष्ट्येश्वरकृपया मम जीवनं सफलं सुखमयञ्च। मामके जीवने कोऽपि भीकरसमस्या नास्ति। कार्यालये कार्यमप्युद्विग्नग्रस्तं नास्ति। गृहे मम पुत्रो भार्या च कुशलञ्जीवनं सञ्चरतः। मदीया या अभिरूचयः सन्ति ता अहङ्कयाचित् समस्यया विना निर्वाहः करोमि। वाद्ययन्तरँव्वादयामि, बहुशः पुस्तकानि पठामि, ध्यानङ्करोमि, व्यायामङ्करोमि, सङ्गणके दूरदर्शने च बहवो होरा न यापयामि। दिने विश्रामाय समयोऽपि वर्तते। परन्तु मया विश्रामं न प्राप्तम्। रात्रौ सार्धत्रिवादने बोधयामि। किमर्थमष्टभ्यः होराभ्यो निद्रान्न लभ्यते मया? अद्यत्वेऽन्तर्जालमाध्यमे किमपि पठितुं शक्यते। कदाचिदहं सदा समयस्य सदुुपयोगङ्कर्तुमिच्छामि नूतना कलाधिजिगमिषामि च । कदाचिदस्मात् कारणान्मम मनस्सदोत्साहितः। मनस्सदैव किञ्चिच्चिन्तने व्यस्तः। अस्मै निवारणायाहं प्रतिदिनं ध्यानङ्करोमि परन्तु ध्यानङ्क्रियायामेवाहमतीवुत्सुको जातः। नानाप्रकारा विचाराश्चिन्तयामि। ते विचारा महत्वपूर्णापि ना सन्ति। तेऽनुपयोगाः। तदकिमर्थं मनः शान्तिन्न लभ्यते। निद्राभावादहं मम जीवनमल्पङ्कुर्वन्नस्मीति मम मनसि भयो जातः। पूर्वस्मिँल्लेखेऽहं सुखमयदीर्घजीवनाय विधिरलिखमिति सोल्लुण्ठम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें