गुरुवार, 13 जुलाई 2017

भविष्ये किमस्ति?

काले काले सर्वेऽपि तेषां भविष्यविषये चिन्तयन्ते। यद्यपि विद्वांसः कथयन्ति यद्वर्तमानकालैव जीव्येद्भविष्यकालस्य विषये न चिन्तनीयं तथाप्यहङ्काले काले भविष्यकालविषये चिन्तयामि। परन्तु नितरां न ह्यं विदुषानां मत्त्या सहमतोऽस्मि। यतर्यानि कार्याण्यहं प्रतिदिनङ्करोमि तानि मम वर्तमानभविष्यकालयोरभिस्पृशन्ति। अत एतादृशाेषु कार्येषु मया विशेषवधानं दातव्यम्। तथा मदीये भविष्यकाले किमस्ति? इतःपरं दशवर्षेभ्यः पश्चाद्मम जीवनङ्कथं भविता? अहं प्रतिदिनं व्याायामं ध्यानञ्च करोमि। किं मम शारीरिकमान्सिकावस्थे सुष्ठु भवितारावुत ते क्षीणे भवितारौ हीदानीमहं रात्रावष्टभ्यः होराभ्यः स्वपितुं न शक्नोमि। किमहँव्वाद्ययन्त्रवादने कुशलं भवितास्मि? किमहं तन्त्रांशज्ञ एव भवितास्मि? किमहमस्मिन् गृहैव वसितास्मि? किमहं संस्कृतभाषायां प्रवाहवाची भवितास्मि? किं मित्रैः सह संस्कृते समभाषणङ्कर्तास्मि? दशवर्षाणि प्राग्ये निर्णया मयाक्रियन् किं ते साधुसम्यग्च सिद्धयिष्यन्ति? कदाचिदेते निर्णया सम्यग्न सिद्धयिष्यन्ति परन्त्वह्यँयथाभिरुचिर्जीवनंजीवमिति तृप्तिर्भवितेत्याशासे।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें