रविवार, 16 जुलाई 2017

निर्मनस्केन न जीव

अस्मिञ्जगत्यधिकतमा जना अज्ञानावस्थायां तेषाञ्जीवनानि यापयन्ति। ते न जानन्त्यत् तयुपभोक्तार इव जीवन्तः सन्ति। तेऽन्तर्जाले दूरदर्शने च बहवः होरा व्यर्थंकुर्वन्ति। एते माध्यमयुपयुक्ताः प्रयोजना आवश्यँव्वर्तन्ते परन्तु तेऽनुपयुक्तासु वार्तास्वेव समयं व्ययङ्कुर्वन्ति। विज्ञापनैः प्रभावित्वा ते बहूनि वस्तूनि क्रीणन्ति। यद्यपि तानि वस्तूनि नानिवार्यानि तथापि ते तेषु वस्तुषु धनं व्ययन्ति। भोजनकालेऽपि तेऽसञ्चिन्त्य खाद्यपदार्थं भुञ्जन्ति। खाद्यमानानि पक्वानानि तेषामारोग्यँव्वर्धयेयुरुत न ते न चिन्तयन्ति। एतानि लक्षणानि तानुपभोक्तारः कारयन्ति। ते निर्मातारः भवन्तु। समाजाय कश्चन योगदानङ्करणीयम्।उपयोगीसूचना ज्ञानं वोपेता लेखा लिखत। एताल्लेखान् पठितुमन्यान् कल्याणं भवेत्। न्यूनतँव्वस्तूनि क्रीत्वा मानसिकतुमुलं न्यूनङ्करणीयम्। निर्मनस्केन न भुञ्जत। किमिदं भोजनं मम शरीराय पोषणं दास्यतीति चिन्तनं पश्चादेव मुखे भोजनं स्थापयतु। निर्मनस्केन जीवनं मा यापय। कथञ्जीवनञ्जीव्येतिति चिन्तयन्तदानुसारञ्जीव।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें