शुक्रवार, 14 जुलाई 2017

कार्यालये स्थितिः

पूर्वमहमकथयँय्यदीश्वरकृपया मम कार्यालयस्य कार्ये कोऽप्यद्वेगो नास्ति। इदं सत्यं मिथ्यापि च। कार्याय मम बहवः होरा यापयितुं नानिवार्यः। अनेन कारणेनोद्वेगो नास्ति परन्तु यङ्कार्यं मया क्रियमाणं तमन्यतरदलेष्ववलम्बितम्। अमी दला आवाम् (अहं मम सहकर्ता च) कापि सहायता न प्रददति। यङ्कार्यमीषां दलानां सहायता क्षणमात्रे कुर्यात् तङ्करणे मया बहवो दिवसा व्यययानि। अस्मात्कारणात् कार्यालयस्य कार्यात् तृप्तिर्न प्राप्नोमि। कदाचिदहं बहवः प्रयत्नाः कृत्वान्यानां दलानां सहायता विना तत्कार्यङ्कर्तुं शक्नोति परन्तु किमेतादृशा विधिरुचिता? अस्यां विधेः कार्यङ्करणे कोऽप्यानन्दो नास्ति। अन्ये दला अप्यमोद्यगाय कार्याणि कुर्वन्ति तत्किमर्थं ते सहायता न ददति? किमर्थमहं भित्तौ मम शिरस्तुदेयम्? अहं भीषणप्रयत्ना न परिहरामि परं ते प्रयत्ना अर्थपूर्णा भवेयुरिति मयापेक्षितम्। यदि तेऽर्थहीनास्तर्ह्यहं मामकेन समयेन किञ्चिदन्यङ्कार्यङ्करिष्यामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें