गुरुवार, 31 अक्तूबर 2019

मातापितरौ गन्तारौ

आगामिमङ्गलवासरे मातापितरौ स्वदेशङ्गन्तारौ। तत्कृते सन्नाहाः करणीयाः। प्रायस्ताभ्यामेव। परन्तु यत्किमपि ताभ्यामावश्यकं तदर्थं तौ मया नेतव्यौ। अस्मिन् सप्ताहान्ते निश्चयेन वयं भोजनालयङ्गन्तास्मः। अयं सप्ताहान्तस्तयोरस्मिन् देशेऽन्तिमसप्ताहान्तः।

शिरोवेदना

अद्य शिरोवेदनामनुभवामि। प्रातस्तरामुदस्थाम्। अस्मिन्न किमपि नूतनम्। तथापि शिरोवदेनानुभूयते।

सोमवार, 28 अक्तूबर 2019

दीपावलि:-२

ह्यो दीपावल्योत्सवः प्रवृत्तः। सर्वे गृहसदस्याः पूजामकुर्वन्, दीपाँश्चाज्वालयन्। पुत्रः प्रतिवेशिभिः सह मिलित्वा स्फोतकान्यज्वालयत्। मातापितरौ पुत्राय तस्य मात्रे च धनं सुवर्णाभरणानि चादत्ताम्। सर्वे स्वादुभोजनञ्जग्ध्वामोदन्त।

रविवार, 27 अक्तूबर 2019

२०१९-शरदृतुवर्गः-४

सामान्यतः प्रतिरविवासरं संस्कृतवर्गो भवति परन्त्वद्य नास्ति यतो दीपावलिवशाज्जना नागमिष्यन्ति। अहं पिपाठयिषामि परन्त्वहञ्जानामि जना नागच्छेयुः। अतोऽद्यतनो वर्गो निरसीकृतः।

दीपावलिः

अद्य प्रातःकाले मातापितरौ सर्वान् दीपावलिपर्वणः शुभकामना वितरतः। अहं तावप्राक्षम् - ‘दीपावलिः’ अर्थः क इति युवाभ्यां ज्ञायते वा? ताववादिष्टाम् - ‘दीपानां पङ्कतिः’ इति। साधूक्तमिति मया श्लाघितम्। परन्तु ‘दीपावलिः’ शब्दस्य का व्युत्पत्तिः? एतत्ताभ्यान्न ज्ञातम्। तौ तदाहमबूबुधम् ‘आवलि’ इति संस्कृतशब्दो यस्यार्थः ‘पङ्कति’ इति। अद्यत्वे स्थितिरेषैव - जनास्तेषां संस्कृतिरेव न जानन्ति। अविचिन्त्य सर्वं निर्वहन्ति। किमकरोमि, केन हेतुना करोमि, इति न चिन्तयन्ति।

शनिवार, 26 अक्तूबर 2019

धनपूजा

अस्मिन् दीपावलिपर्वणि मातापितरौ गृहे स्तः। अतः सर्वं यथारीति प्रचलति। धनपूजा काचिद्विलक्षणा रीतिः। अतो वित्तकोषङ्गत्वा प्रातःकालेऽहं मम पिता च रौप्यसुवर्णनाणकदेवमूर्तीत्यादिन्यानैष्व। माता तानि सर्वाणि संस्थापयिष्यति। श्वस्तानि पूजयितास्मः!

पर्वाण्यायान्ति

वर्षान्ते बहूनि पर्वाण्यायान्ति। एतस्मान्मिष्टान्नानि खाद्यन्ते। मया सावधानतया तानि खादनीयानि यतस्तेषु समधिकशर्करा वर्तते।

नूतनोपशिक्षिका

यस्या विषये मया पूर्वमुक्तं तया सह समभाषे। सा पिपाठयिषति। अहं तामबोधयं लघुविषयं स्वीकृत्य पाठयेति। तस्यामुत्साहो दरीदृश्यते। आगामिभानुवासरे वर्गो न भविता। ततः परं भानुवासरे भविता। सा कथं पाठयेदिति दृष्टास्मि। यदि सा नियततया पाठयेत्तर्ह्यहमन्येषु संस्कृतकार्येषूद्यतो भवेयम्।

गुरुवार, 24 अक्तूबर 2019

तन्त्रांशस्पर्धा

कार्यालये तन्त्रांशस्पर्धा प्रचलति। द्वयोर्दिनयोः कञ्चन प्रयोजनकारितन्त्रांशं सज्जीकृत्य सर्वेभ्यो दर्शनीयम्। अहं सामान्यतो भागं न वहामि यतो दिनद्वयं न पर्याप्तम्। एनयोर्दिनयोर्जनाः प्रतिदिनं द्वादशघण्टा यावत् कार्यङ्कुर्वन्ति। ह्यः पित्रा सह विषयेऽस्मिन् समभाषे। “किमर्थं भागं न वहसि त्वम्? प्रबन्धकान् प्रभवनायोत्तमावसरः। यदि तेभ्यस्तव प्रयासाः रोचन्ते तर्हि पदोन्नतिः सम्भवेत्।” इति सोऽवदत्। स सर्वदा धनपदोन्नत्योर्विषययेव चिन्तयति।

संस्कृतकेन्द्रं वर्ध्यात्

अद्यत्वेऽस्माकन्नगरे नियततया संस्कृतवर्गाः प्रचलन्ति। प्रौढानहं पाठयामि। बालकानन्यः। जना उत्साहेन पठन्ति सम्भाषणे भागं वहन्ति च। परन्तु मम दायित्वं न केवलं पाठनं प्रत्युत संस्कृतकेन्द्रस्य वर्धनमपि। काचन महिलास्ति। तस्या रुचिः पाठनेऽस्ति। अहं तां पूर्वन्नामिलम्। अस्माकं सञ्चालकेन तस्या विषये मां सूचितम्। निश्चयेन मया तया सह सम्भाषणीयम्। यदि सापि पाठयितुं शक्नुयात्तर्हि वरम्। तस्याः स्तोकं सङ्कोच इति श्रूयते। प्रायः सम्भाषणाभ्यासाभावादिति मन्ये। तादृशः सङ्कोचो ममाप्यासीत्। गच्छता कालेनाभ्यासेन च स व्यपजगाम।

शनिवार, 19 अक्तूबर 2019

मित्रस्य कार्यच्युतिः

कतिपयदिनेभ्यः पूर्वं मामकेन मित्रेण मां सूचितं तस्य कार्यच्युतिर्जातेति। स तु कार्यालये समधिककार्यङ्करोति। दिने दशघण्टा यावत् कार्यकरणं तस्य साधारणकार्यचर्यासीत्। तथापि तस्य कार्यच्युतिर्जाता। तस्य संस्था तस्य विभागस्य पिधानमकरोत्। अतः कः कियत् कार्यङ्करोत्येतस्य किमपि महत्वं नासीत्। तस्य विभागस्य सर्वेषाङ्कार्यकर्तॄणाङ्कार्यञ्च्यावितं संस्थया। गतरविवासरे सोऽवदत् तस्यैकं सन्दर्शनमुत्तममभवत्। अतः शीघ्रमेव नूतनोद्योगं प्राप्नुयादिति सोऽशास्ते। अहमपि तदेव प्रार्थये।

बहिरगमाम

अद्य साँयकाले सर्वे बहिरगमाम। नगगकेन्द्रङ्गमनाय प्रस्तावं मया प्रस्तुतं यतः पित्रा पूर्वमिच्छाभिव्यक्तासीत्। परन्तु योजनापरिवर्तनमभूत्। गृहं समयापणकेन्द्रमस्ति। तत्र वयमगमाम भोजनमघसाम च। पुत्रङ्क्रीडनकं दापितमावाभ्याम्। सोऽमोदिष्ट। सर्वे पयोहिममखादिषुः। मासात्पूर्वन्नगराद्बहिः प्रवासाय वयं सर्वेऽगच्छाम। ततः परमद्य मातापितरौ बहिरगमताम्। तयोः स्वेदशगमनस्य समयो निकटायते। कानिचन दिनान्येवावशिष्यन्ते।

शुक्रवार, 18 अक्तूबर 2019

गृहाभिरक्षायोजनामूल्यं वर्धते

प्रतिवर्षङ्गृहाभिरक्षायोजना नवीकरणीया। प्रतिवर्षं तस्य मूल्यं वर्धते। ह्योऽहं योजनविक्रेतृणा सह समभाषे। सोऽवदद्गृहनिर्माणवस्तूनां मूल्यंं वर्धमानमस्तीत्यतोऽभिरक्षायोजनामूल्यमपि वर्धते। कस्याश्चिदन्यस्याः संस्थाया विक्रेतृणा सह सम्भाषनीयम्। स कियन्मूल्यं वदतीति द्रक्ष्यामि।

प्यानोवाद्ययन्त्रङ्क्रीतम्

गतसप्ताहे प्यानोवाद्ययन्त्रङ्क्रीतम्। पुत्रस्तस्य माता चोभौ नियततया प्योनोशिक्षां प्राप्नुतः। तौ प्रतिसप्ताहङ्गच्छतोऽभ्यासञ्च कुरुतः। गृहे लघुप्यानोयन्त्रमासीत् परन्तु यदि तौ गभीरतया दत्तचिततया चाभ्यासञ्चिकीर्षतस्तर्हि यथावत् प्यानोयन्त्रमावश्यकम्। अहं पुत्रञ्च वाद्ययन्त्रवादनञ्जानीयातामिति ममाकाङ्क्षा। भार्याया अपि रुचिरस्ति। प्यानोयन्त्रं वादनीयमिति बाल्यतस्तस्या इच्छासीदिति सावदत्। अतोऽद्यत्वे वयं सर्वे वाद्ययन्त्राभ्यासयुद्युक्ताः। तदर्थं वयं प्रयतामहे। अहमपि गिटारवाद्ययन्त्रशिक्षणङ्गृह्णामि।

रविवार, 13 अक्तूबर 2019

समधिककार्यम्

ह्यः शनिवासर आसीत्। तथापि प्रातःकाले पञ्चवादनादारभ्य द्वादशवादनं पर्यन्तङ्गृहात्कार्यमकरवम्। अद्यत्वे कार्यालये समधिककार्यमस्ति। अस्य मासस्याष्टादशतमं दिनाङ्कं पर्यन्तमहं मम सहकरी च कार्यं समापयिष्याव इति प्रबन्धकमावाभ्यामुक्तम्। मम सत्यसान्धता भग्ना न भवेत्तदर्थमहं प्रयते।

शुक्रवार, 11 अक्तूबर 2019

पुनः मल्लयुद्धम्

ह्यः पुत्रं मल्लयुद्धाय पुनरनयम्। गुरुरग्रिमाभ्यः कक्ष्याभ्यः शुल्कदानाय निर्बध्नाति स्म। पुत्रः पूर्वमेव वाद्ययन्त्रवादनं तरणञ्च पठनाय सप्ताहे दिनद्वये गच्छति। अहं तस्मायधिककार्यन्न दित्सामि। अतो मल्लयुद्धपाठा न क्रीताः। यदा तरणपाठाः समापयेरँस्तदा प्रायो मल्लयुद्धपाठाः क्रीयेरन्।

गुरुवार, 10 अक्तूबर 2019

कालः क्षिप्येत

अद्य कार्यालयेऽन्यस्मान्नगरात् केचन कार्यकर्तार आगच्छेयुः। ते घण्टात्रयँय्यावद्भाषणङ्कुर्युरस्माकं समयं व्यर्थङ्कुर्युश्च। कार्यालये बहुकार्यमस्ति तथापि तिसृभ्यो घण्टाभ्य उपविश्य तेषां भाषणं शृणवानि कार्यन्न करवाणि। अग्रिमेषु दिनेषु प्रबन्धकः पृच्छेत्कार्यङ्किमर्थन्न कृतम्? एषैवाद्यतनी कार्यचर्या।

सहकरी अलसायते?

कार्यालये कस्मिँश्चित्प्रकल्पेऽहमतीवव्यस्तोऽस्मि। मया सह एकोऽन्यः सहकरी कार्यङ्कुर्वन्नस्ति। सामान्यतः सः सहकरी कर्मठः परन्तु गतकेभ्यश्चिद्दिनेभ्यः सोऽलसेन कार्यङ्करोति। तेन कार्यस्य प्राथम्यन्न दर्श्यते। केन कारणेन न जाने। प्रायः स दलस्याथवा संस्थायाः परिवर्तनञ्चिकीर्षति। अनेन मम कार्यमधिकायते।

रविवार, 6 अक्तूबर 2019

अयोग्यकार्याय कालक्षेपः

अद्य प्रातःकाले मया क्रियमाणं संस्कृतकार्यं पितरं वर्णयन् आसम्। किमर्थमेतावन्तं समयं क्षिपसि त्वमिति सोप्राक्षीत्। यस्य कार्यस्य किमपि प्रयोजनं नास्ति, किमपि फलमपि नास्ति तत्कार्यङ्किमर्थङ्क्रियते त्वया? यावत्पूर्वं मयोत्तरं दीयेत तावत्पूर्वं तत्र तिष्ठन् पुत्रा रोदनमकार्षीत् - यत आवयोः सम्भाषणवशात् स दूरदर्शनं श्रोतुं नाशकत्। अतस्तदैव सम्भाषणं भग्नमभूत्। पितुरभिप्राये यत्कार्येण धनं न प्राप्यते तत्कार्यङ्करणायोग्यम्।