गुरुवार, 24 अक्तूबर 2019

संस्कृतकेन्द्रं वर्ध्यात्

अद्यत्वेऽस्माकन्नगरे नियततया संस्कृतवर्गाः प्रचलन्ति। प्रौढानहं पाठयामि। बालकानन्यः। जना उत्साहेन पठन्ति सम्भाषणे भागं वहन्ति च। परन्तु मम दायित्वं न केवलं पाठनं प्रत्युत संस्कृतकेन्द्रस्य वर्धनमपि। काचन महिलास्ति। तस्या रुचिः पाठनेऽस्ति। अहं तां पूर्वन्नामिलम्। अस्माकं सञ्चालकेन तस्या विषये मां सूचितम्। निश्चयेन मया तया सह सम्भाषणीयम्। यदि सापि पाठयितुं शक्नुयात्तर्हि वरम्। तस्याः स्तोकं सङ्कोच इति श्रूयते। प्रायः सम्भाषणाभ्यासाभावादिति मन्ये। तादृशः सङ्कोचो ममाप्यासीत्। गच्छता कालेनाभ्यासेन च स व्यपजगाम।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें