शनिवार, 19 अक्तूबर 2019

मित्रस्य कार्यच्युतिः

कतिपयदिनेभ्यः पूर्वं मामकेन मित्रेण मां सूचितं तस्य कार्यच्युतिर्जातेति। स तु कार्यालये समधिककार्यङ्करोति। दिने दशघण्टा यावत् कार्यकरणं तस्य साधारणकार्यचर्यासीत्। तथापि तस्य कार्यच्युतिर्जाता। तस्य संस्था तस्य विभागस्य पिधानमकरोत्। अतः कः कियत् कार्यङ्करोत्येतस्य किमपि महत्वं नासीत्। तस्य विभागस्य सर्वेषाङ्कार्यकर्तॄणाङ्कार्यञ्च्यावितं संस्थया। गतरविवासरे सोऽवदत् तस्यैकं सन्दर्शनमुत्तममभवत्। अतः शीघ्रमेव नूतनोद्योगं प्राप्नुयादिति सोऽशास्ते। अहमपि तदेव प्रार्थये।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें